A 1391-26 Narapatijayacaryā

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1391/26
Title: Narapatijayacaryā
Dimensions: 23 x 8 cm x 3 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/3401
Remarks:


Reel No. A 1391-26 Inventory No. 98545

Title Narapatijayacaryāsvarodaya

Author Narapati

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete, Available fols. 1v–3v

Size 23.0 x 8.0 cm

Folios 3

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin with the abbreviated marginal title svara and in the middle right-hand margin

Place of Deposit NAK

Accession No. 6/3401

Manuscript Features

Excerpts

Beginning

❖ oṃ namo vighneśāya || 

avyaktam avyayaṃ śāntaṃ nitāntaṃ yogināṃ priyaṃ |

sarvānandasvarūpaṃ yat tadvande brahmasarvagaṃ || 1 ||

vividhavibudhavandyāṃ bhāratīṃ vandyamānaḥ |

pravaracaturabhāvaṃ dātukāmo janebhyaḥ || 2 || 

narapatir iti loke khyātanāmā vidhāsye

narapatijayacaryānāmakaṃ śāstram etat || 2 || (fol. 1v1–3)

End

gaṇeta (!) vyavahārañ ca horājñānaṃ parisphuṭaṃ | 

triskandhajyotiṣaṃ vakṣye jayacaryāsvarodaye || 

khecarānayanaspṛṣṭaṃ pañcāṃgatithisādhanaṃ | 

udayāstaṅ(!)gamanaṃ cakraṃ krāntiś ca kṣepayoṣyati || (!)

natonnatapramānañ(!) ca bhavet sandhiprasādhanaṃ | 

grahāṇāṃ ṣaṭla(!) vakṣye rāśilāva(!)balānvitaṃ || (fol. 3r9–3v2)

«Sub-colophon:»

iti balānāmāni || 7 || (fol. 3r9)

Microfilm Details

Reel No. A 1391/26

Date of Filming 10-06-1991

Exposures 6

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 02-06-2008

Bibliography