A 1391-27 (Saptaviṃśati)Nakṣatrajananamaraṇanirṇayopākhyāna

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1391/27
Title: (Saptaviṃśati)Nakṣatrajananamaraṇa­nirṇayopākhyāna
Dimensions: 26.5 x 9.2 cm x 18 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: NS 960
Acc No.: NAK 6/3362
Remarks:

Reel No. A 1391/27

Inventory No. 98446

Title Janmamaraṇanirṇayopākhyāna

Remarks alternate title is given: Nakṣatramālā

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 27.0 x 9.0 cm

Binding Hole

Folios 18

Lines per Folio 10

Foliation figures on the verso, in the upper left-hand margin under the abbreviated marginal title na.mā. and in the lower right-hand margin(damaged)

Scribe Mathurānātha Rāya

Date of Copying NS 960

Place of Deposit NAK

Accession No. 6/3362

Manuscript Features

incomplete, damaged middle right-hand portion on the exposure.

MS contains the prediction of birth on 27 different astrological sign nakṣatras.

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||    ||

aciṃtya[[ā]]vyaktarūpāya nirguṇāya guṇātmane ||
samastajagadādhārabrahmaṇe liṃgamūrttaye ||    ||

oṃ saptāviṃśatinakṣatrebhyo (!) namaḥ ||    ||

atha kṛttikānakṣatre jananaphala (!) kathayati ||

somena kalyāṇa, (!) aṃgāreṇa siddhi (!) budhena mṛtyu, (!)
bṛhaspati (!) śubha (!) śukrakulasthāna (!) viṃśati muhūrtta, (!)
maheśvaradevatā, agnikuṇḍa āsana, rākṣasa jāta,
chāga sattva, vaiśāyanī gotra, sthānaśubha, raktavarṇa, uttaradvāra aṃgārakṣatrapāla 1 (fol. 1v1–4)

End

nadyā bhaya varṣa 50 udaravyathā, atisāra ete akālamṛtyubhaya || śāṃti śaṃbhūpūjā, tīrthe jala, yajña, homa, balyārcana(!) śāṃti svasti ete || paramāyu jīvyati varṣa95 paścāt kārtikamāse śukle dhaneṣṭhā ṛkṣe budhavāre rātryāṃ mṛtyur bhavati ||    || iti bharaṇī nakṣatrasya ||    || (fol. 18r7–18v1)

Colophon

iti saptā(!)viṃśatinakṣatrāṇāṃ jananamaraṇanirnnayopākhyānaṃ samāptāsīt (!) ||    ||    ||
śubham astu sarvadākālaṃ ||    ||    ||    || śubhaṃ,
yāte naipālikābde nabharasavivare cāśvine māsi kṛṣṇe
paṃcamyāṃ rohiṇṛkṣe śaradṛtuguravoḥ (!) bhānuge san tulāyāṃ ||
kāvyanyāyajñanṛtyadvijavaramathurānātharā(ye)ṇa śīghraṃ
nakṣatrāṇāñ ca mālāṃ janahitakam idam pustakañ cālilekha ||    ||    ||    ||    || 960 samvat ||    || (fol. 18v1–5)

Microfilm Details

Reel No. A 1391/27

Date of Filming 10-06-1991

Exposures 21

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by MS

Date 02-06-2008