A 1391-29 Tantrākhyānakathā

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 1391/29
Title: Tantrākhyānakathā
Dimensions: 22.8 x 7.8 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 6/3384
Remarks:

Reel No. A 1391-29

Inventory No. 103839

Title Tantrākhyānakathā

Remarks

Author

Subject Kathā

Language Newari

Manuscript Details

Script Newari

Material paper

State Incomplete

Size 22.8 x 7.8 cm

Binding Hole

Folios 6

Lines per Folio 7

Foliation figures in the middle of the right-hand margin on the verso

Date of Copying SAM (NS) 877

Place of Copying Kathmandu

King Jayaprakāśa Malla

Place of Deposit NAK

Accession No. 6/3384

Manuscript Features

Excerpts

Beginning

lape daokhe || o ||
thvayā upākhyāna ||
gvachinaṃ thāyasa śaorayā pāśa chusyaṃ tayā thyasa thva pāśā jārasa coṅa oā (2) khaṅāo ākāśaśa bosya juva barakhunipanisyana nara oyā thvayā rio baraṣunī nehma pāsana keṅāo chahmana dhā(3)yā thathiṃgva pāśasa padarapaṃ āonī chijī mvāya momoro dhāsyaṃ thesa chahmana dhāyā āoyā chiji mvāyayā upā(4)ya yāya (fol. 24r1–4)

End

thathe vacana yāṅa tayā śatruo gathe saṃdhi yāya dhāraṅāva dubuddhi dhāyā kokhana uri mocakayā upāya yāya jena yāya dhāsyaṃ (4) dhāyāo a..rapāo thao dehe ⟪vi⟫ bhaṃchara yāṅāo uri cogu simāsa ṣoraṅāo bhochi urī lokasane chisakarasta guṇakha (5) hlāya dhāsya ji thava jāti kvakha dakosyana vicharapaṃ hayāo chesakarasayāke salana vayā rā kharaparaṅa dhāsya ogva ju(6)ro thyasa uripanisena sutara bhārapaṃ viśvāsana duboṅa taotvaṃ juro, thyasa kokhana uri vasalapaṃ coṅa simāsa urīyā sva(7)sa mi cosyaṃ uri dakvasyana daharapaṃ mocakaṃ tāthao juro besyaṃ oṃoṃ juro thvatena purvva vilādha(!) śatruo mītra pannena ora(29v1)sano vīśvāsa yāya mateo dhārano || 30 || (fols. 29r3–29v1)

Colophon

iti ṭīsa taṃtrākhyānakathā samāptaḥ ||
nepārasavata parvvata sā(2)gala maṃgara mtī phāguna sukra 13 sapuna siddhayakā juroḥ || śubha maṃgaraṃ bhavatuḥ || ۞||    || (3)
…… śrīmatpaśupaticaranakamaladhuridhūsalitasiroruha
śrīmanmāneśvarī⟪ṣṭa⟫ṣṭadevatāvaralabda prasāda(4) dedīvyamānamānonnata ravikulatilaka hanumaṃtadhvaja nepāleśvara māhārājādhirāja rājarājendra sakararā(5)jacakrādhiśvara śṛīśrījayaprakāsa malladeva paramabhaṭṭārakadevānāṃ sadāsamalavijayaināṃ śrīprabhuthākurasya vi(6)jayarājya || o ||
dānapati śrīkāstamaṇḍapamahānagale | sikvamuguritora pukhuridyāṅa ⟪mme⟫ || dhamacakra ṇakama(7)hāvihāle vasthita .. śrībhājusiṅayā śvama śvaya ichyā jusyaṃ thva taṃtrākhyāna dayakā juro śubhaḥ || ۞ (fol. 29v1–7)

Microfilm Details

Reel No. A 1391/29

Date of Filming 10-06-1991

Exposures 9

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JM/KT

Date 04-06-2010