A 1391-2 Grahāntarāṇi

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1391/2
Title: Grahāntarāṇi
Dimensions: 27 x 10 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/3042
Remarks:


Reel No. A 1391-2 Inventory No. 94689

Title Grahāṃtarāṇi

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State complete

Size 27.0 x 10.0 cm

Folios 2

Lines per Folio 8

Foliation figures in the upper left-hand margin under the abbreviaiton gra. ta. ṇi. (in fol. 2 gra. ta.) and in the lower right-hand margin under the wrod rāmaḥ on the verso

Owner / Deliverer NAK

Place of Deposit NAK

Accession No. 6/3042

Manuscript Features

A folio appears at the very beginning of the MS, which is not related to the text.

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||     ||

athagrahāṃtarāṇi ||     ||

ravimadhye ntarāṇi ||     ||

sūryaḥ svasya daśāṃgato dhanaharo rogapradaś candramā

śa(2)trur vyādhiharaḥ kujo jayakaro rāhuḥ śarīrārttikṛt ||

jīvo dharmadhanaḥprado (!) ravisuto badhvādiduḥkhaprado

jñaḥ kaṣṭādikaraḥ śīkhīsuta(3)haraḥ śukro hy aśāṃtipradaḥ || 1 ||

candramadhye ||

candraś candradaśāṃgato dhanakaro bhaumo ṃgapīḍākaro

rāhur vandhudhanāpahoribhayado jī(4)vaḥ sukhārthāptikṛt || (fol. 1v1–4)

End

śukramadhye ||

śukraḥ strīdhanadharmabhogavasanaprāptipradaḥ saṃgataḥ sūryo bhūpavirodhakṛchaśi(2v1)śirorogaḥ (!) kujaḥ pittadaḥ ||

rāhur vaṃdhuvirodhakṛd dhanakaro jīvaḥ śaniḥ svīprado

vṛddhājño dhanamānadaḥ śikhiripo bhītiś cirāt (2) yuddhataḥ || 9 || (fol. 2r8–2v2)

Colophon

iti grahāṃtarāṇi samāptam ||

tiṣṇottānav aṅkaś ca malino ramaṇas tathā ||

sthulo dagdho bha(3)gnasaṃdhisūryādinālachedanam (!) || 1 || (fol. 2v2–3)

Microfilm Details

Reel No. A 1391/2

Date of Filming 07-06-1991

Exposures 5

Used Copy Kathmandu

Type of Film positive

Catalogued by

Date 04-06-2007

Bibliography