A 1392-18 Bṛhajjātaka

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1392/18
Title: Bṛhajjātaka
Dimensions: 27 x 9.8 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/3324
Remarks:

Reel No. A 1392/18

Inventory No. 92032

Title Bṛhajjātaka

Remarks

Author Varāhamihirācārya

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 27.5 x 10.0 cm

Binding Hole

Folios 7

Lines per Folio 5

Foliation figures in both margins on the verso under the abbreviation || bṛ. jā. ka. ||

Place of Deposit NAK

Accession No. 6/3324

Manuscript Features

Excerpts

Beginning

śrīgurubhyo namaḥ ||    ||

mūrtitve parikalpitaḥ śaśabhṛto vartmā punar janmanām
ātmeny (!) ātmavidāṃ kratuś ca yajatāṃ bharttāmarajyotiṣāṃ ||

lokānāṃ pralayodbhavaḥ sthitivibhuś cānekadhāyaḥ śrutau
vācan naḥ sadadātv anekakiraṇā (!) trailokyadīpo raviḥ || 1 ||

bhūyobhiḥ paṭuvuddhibhiḥ paṭudhiyāṃ horāṃ phalaṃ jñaptaye
śadvannyāyasamaciteṣu bahuśaḥ śāstreṣu dṛṣṭeṣv api ||

horātantramahārṇavaprataraṇe bhagnodyamānām ahaṃ
svalpaṃ vṛttavicitram arthavahulaṃ śāstraplavaṃ prārave || 2 || (fol. 1v1–4)

End

sūreḥ saumyasitāvarīravisuto madhye pare tv anyathā
saumyārkīsuhṛdau samau kujaguruśukrasya (!) śeṣāvarī ||

śukrajñau suhṛdau samaḥ suraguruḥ saurasya cānye rayo
ye proktā suhṛdaḥ strikoṇabhavanā (!) te pi mayā kīrtitāḥ || 37 ||

anyonyasya dhana 2 vyayā 12 ya 11 sahaja
3 vyapāra 10 vaṃdhu 4 sthitās
tatkāle suhṛdaḥ svatuṃgabhavane
py eke rayas tv aṃnyathādyekānukta (!) | (fol. 7r3–7v1)

Colophon

iti śrīvarāhamihirācāryaviracite bṛhajjātake rāśiprabhedo nāma prathamo dhyāyaḥ ||    || (fol. 4v2–3)

Microfilm Details

Reel No. A 1392/18

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 09-09-2005

Bibliography