A 1392-25 Praśnamanoramā(vidyā)

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1392/25
Title: Praśnamanoramā(vidyā)
Dimensions: 27.3 x 11.9 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date: ŚS 1755
Acc No.: NAK 6/3369
Remarks:


Reel No. A 1392/25

Inventory No. 99843

Title Praśnamanoramā

Remarks

Author Garga

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 27.5 x 12.5 cm

Binding Hole

Folios 3

Lines per Folio 7

Foliation figures in both margins on the verso under the title manoramā

Scribe Hari Śarmā

Date of Copying ŚS 1755

Place of Deposit NAK

Accession No. 6/3369

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

praṇamyānandarūpatvam ānandaikaniketanam ||
gargo buddhimatāṃ prītyai cākarod vimanoramām || 1 ||

vargavarṇapramāṇaṃ ca sasvaraṃ tāḍitaṃ mithaḥ ||
piṃḍasaṃjñā bhavet tasya yathābhāgais tu kalpanā || 2 ||

siddhyasiddhikramā (!) dvābhyāṃ lābhālābhau tathā kramāt ||
digjñānam aṣṭabhir bhakte śeṣata (!) parikalpayet || 3 || (fol. 1v1–4)

End

piṃḍanāmasamāyuktaṃ yāyī sthāyī yathākramam ||
śūnye sandhiḥ samādeyyo yuddhakāle na saṃśayaḥ || 21 ||

uktepy anukte mūlāṃke tadvat kṣepyaṃ sadā budhaiḥ ||
svānubhūtyā viśeṣo yaṃ mohanena vicāritaḥ || 22 ||

ity evam akṣiviṃśadbhiḥ. ślokaiḥ praśnamanoramā ||
praśnavidyā mayā proktā deyā śiṣyāya sādhaveḥ (!) || 23 || (fol. 3r1–4)

Colophon

iti śrīgargaviracitāyāṃ praśnamanoramā praśnavidyā samāptā ||    || śubham || śāke 1755

māse 5 tithau 15 likhitaṃ (!) midaṃ pustakaṃ

śrīhariśarmaśarmaṇasya (!) śubham astū (!) ||    ||    || (fol. 3r5–8)

Microfilm Details

Reel No. A 1392/25

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 20-08-2005

Bibliography