A 1392-29 Śrutabodha

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 1392/29
Title: Śrutabodha
Dimensions: 27.5 x 11.7 cm x 18 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Chandaḥśāstra
Date: VS 1914
Acc No.: NAK 6/3413
Remarks:


Reel No. A 1392/29

Inventory No. 103106

Title Śrutavodha

Remarks

Author Kālidāsa

Subject Chandaḥśāstra

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State complete

Size 27.0 x 12.0 cm

Binding Hole

Folios 16

Lines per Folio 8

Foliation figures in both margins on the verso under the abbreviation śru. vo. ṭī.

Date of Copying VS 1914

Place of Copying Kāśī

Place of Deposit NAK

Accession No. 6/3413

Manuscript Features

Excerpts

Beginning of the root text

oṃ chaṃdasāṃ lakṣaṇaṃ yena śrutamātreṇa vudhyate |
tam ahaṃ kathayiṣyāmi śrutabodham avistaramḥ (!) 1 || (fol. 2r5)

Beginning of the commentary

oṃ śrīgaṇeśāya namaḥ

śrīviśveśvarāya namaḥ

śivatanuṃ śivam acyutam avyayaṃ saśivam uttamaśaivasamarcitam
śivaśīvāśivadaṃ śivaṃ śivadṛśaṃ śivalokaśivaṃ bhaje 1 (fol. 1v1–2)

End of the root text

catvāro yatra varṇāḥ prathamalaghava ṣṛkaḥ saptamo pi
dvautāvatvodaśādyau mṛgamadamudite ṣoḍaśāṃtyo tathāṃtyau
raṃbhāstaṃbhorukāṃte munimunimunibhir dṛśyate ced virāmo
vāle vaṃdyaiḥ kavīṃndraiḥ (!) sudatinigaditā sraggdharā sā prasiddhā 42 (fol. 17v5–7)

End of the commentary

yathā manoramāsty eṣā kām iva vrajamanoramā
tathā manoramāstv eṣā vidvrajamanoramā 5 (fol. 18v3–4)

Sub-colophon

iti śrīlakṣmīnārāyaṇaśarmaṇā viracitā śrutavodhamanoramā samāptim agāt ||

chāpanevālemānāmamātādayālalīkhābhagavānadat upādhyāḥ saṃvat 1914 mi. agahana śudi 8 vāra maṃgala. tārīkha 7 || ○ || ○ || ○ || (fol. 18v4–8)

Colophon

iti śrīmatkālidāsaviracitaḥ śrutavodhanāmāchaṃdograṃthaḥ samāptaḥ (fol. 17v7–8)

Microfilm Details

Reel No. A 1392/29

Date of Filming

Exposures

Slides

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 14-09-2005

Bibliography