A 1394-10 Harivaṃśa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1394/10
Title: Harivaṃśa
Dimensions: 30 x 11.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 6/3501
Remarks:


Reel No. A 1394/10

Inventory No. 95139

Title Harivaṃśaprakīrṇarupā

Remarks

Author

Subject Purāṇa

Language Sanskrit

Text Features different aspects of the marriage of Rukmiṇī

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 30.0 x 11.0 cm

Binding Hole

Folios 8

Lines per Folio 14

Foliation figures in both margins of the verso under the abbreviation ha vaṃ

Place of Deposit NAK

Accession No. 6/3501

Manuscript Features

Excerpts

Beginning

vīḍājāsaubhasyapatimūrjitaṃ ||
gaccha sarva nareṃdrāṇāṃ sāhāyyāṃ kurumardana |
yavanedro yathā yāti yathā kṛṣṇaṃ vijeṣyati |
yathāvayaṃ catuṣyāmastathā nīti vidhīyatāṃ |
evaṃ saṃdiṣya sarvāstābhīṣmakaṃ pūjyadharmataḥ |
prayayau svapuraṃ rājā svena sainyena saṃvṛtaḥ |
śalyopi nṛpati śreṣṭhastotra (!) saṃpūjya vīryavān |
jagāmakāśa (!) mārgeṇa rathenāpi nagāmitā | (fol. 179r1–3)

End

dāptāṃ vrahma śironāma vāṇaḥ kruddhoti vīryavān |
lokasaṃharaṇārthaṃ hitasṛṣṭaṃ padamayotinā (!)
taccakreṇanihatyāstraṃ (!) prāha kṛṣṇastanastvimaṃ |
lokavikhyāta yaśasaṃ vāṇabha praśimaṃraṇe |
kathitāni dhruvetāni (!) vāṇaṃ kinnādyakatchase |
ayamagni ------- /// (fol. 295v12–13)

Colophon

iti harivaṃśe rukmiṇīsvayaṃvare ||    || (fol. 179r6)

Microfilm Details

Reel No. A 1394/10

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 21-09-2006