A 1394-15 (Rāmāyaṇanāṭaka)

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1394/15
Title: [Rāmāyaṇanāṭaka]
Dimensions: 24.5 x 10.7 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/3855
Remarks:


Reel No. A 1394/15

Inventory No. 100764

Title [Rāmāyaṇanāṭaka]

Remarks

Author

Subject Nāṭaka

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete and undamaged

Size 24.5 x 10.7 cm

Binding Hole

Folios 3

Lines per Folio 11–12

Foliation figures in both margins of the verso

Place of Deposit NAK

Accession No. 6/3855

Manuscript Features

Excerpts

Beginning

śrīrāmaṭutenoktaḥ | sugrīvaḥ || kapinṛpatir apāsya preyasīṃ pramabhinnaḥ || janakaputrīrāmayoḥ kāryam uccaiḥ kṛtaṃte || gatirahiharisūnor vismitā rājagarvād iti raghujanavākyād āgataḥ sainyayuktaḥ || 1 || rāmaḥ | atha vijayadaśamyāṃ āśrite śuklapakṣe daśamukha nidhanāya prasthito rāmacaṃdraḥ || dvirad api dhumahājvaryayūthanāthas tathānyaiḥ || kapibhir aparimāṇair vyāptabhū dik khacakraṃ 2 || (fol. 1r1–3)

End

rāvaṇaḥ || yan mātvaṃ vadasipracūrṇitavalaṃ himākṣadaityeśvarān ||
śiṣasyāpy athavā hiraṇyakaśipor masyāṃgad asyāṃgada ||
anyeṣām amarad viṣā balakathām advāhusārādalaṃ
rāmaśvedripuhāpṛyāpaharaṇo saṃdhiṃ vidhatte kathaṃ || 38 ||
aṃgadaḥ || śirobhir yā devīḥ śivaduvanate disyat punaḥ |
pravaṃdhaṃ paśyābdhe sarasadu vakailāsa subhaṭahtaṃ tu
brahmas tbām aha janaka dodaṃḍavijayasphurat
kīrttistaṃbhaṃstyajalavaṃdho kulabahuḥ || 39
aṃgadaḥ punaḥ dvababhāṣe || (fol. 5r10–5v2)

Microfilm Details

Reel No. A 1394/15

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 29-02-2004