A 1394-19 Kāvyamīmāṃsā

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1394/19
Title: Kāvyamīmāṃsā
Dimensions: 24.4 x 10.7 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 6/3444
Remarks:


Reel No. A 1394/19

Inventory No. 96350

Title Kāvyacarcāvicāra<Kāvyamīmāṃsā>

Remarks

Author

Subject Sāhitya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete and damaged by rats.

Size 24.5 x 10.8 cm

Binding Hole

Folios 4

Lines per Folio 11

Foliation numerals in the verso sides.

Place of Deposit NAK

Accession No. 6/3444

Manuscript Features

Excerpts

Beginning

||    || śrīḥ || tatra tāvatkāvya mīmāṃsānādeyetyāśaṃkāmapākurvannāha mīmāṃsya punaratrakāvyam munāsidhyaṃti kīrttādayo duṣkāvyaṃ hiniṣedha bhāgitarathā rāmāyaṇādeḥ kṣatiḥ | kāṃtā sammitatopadeśakatayā nāryevakāvyaṃ śriyāsārasyātkriyate hitāhitaṃkṛte puṃsāṃ pravṛtyā dikam | 1 | kāvyama mīmāṃsya miti vadatā vaktavyaṃ kiṃ viṣayā bhāvāṣayojanābhāvā dutaniṣiddhatvāho svitpuruṣārtha paryavasānā bhāvāttatkarttavyatā bodhaka pramāṇā bhāvāddho ||
(fol. 1v1–4)

End

yadā duḥkhābhāvastadā sukhamiti na vyāptiḥ suṣupti pralayādau tadabhāvāt | ato duḥkhābhāvasya sukhā vyāppatvānna tatparicāyakatvaṃ | sukhasya vyāpakaṃ hi vyāpyasthiti hetutvenānyathā siddhaṃ sukhaṃ ca na duḥkhābhāva vyāppaṃpakamatadava puruṣārthaḥ | duḥkhā bhāvasya sukhārthatvinopayoge sarvasukha śūnya duḥkhābhāvasya mokṣasya puruṣārthatvenasyāditi cadvīyatāṃjalāṃjalismasyai | paramānaṃdanupatvenatu tasya puruṣārthatvaṃ vedāṃtavidovadaṃti ||    ||
(fol. 4v8–11)

Microfilm Details

Reel No. A 1394/19

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 26-12-2003