A 1394-30 Bṛhajjātaka

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1394/30
Title: Bṛhajjātaka
Dimensions: 26.2 x 11.5 cm x 43 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/3429
Remarks:


Reel No. A 1394/30

Inventory No. 92013

Title Bṛhajjātakaṭīkā

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Text Features different aspects of the planets

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 27.0 x 11.0 cm

Binding Hole

Folios 43

Lines per Folio 8

Foliation figures in both margins of the verso under the abbreviation bṛ.

Place of Deposit NAK

Accession No. 6/3429

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīgurave namaḥ || ❖ ||
brāhmāja (!) śaṃkarabīndu kuśajña jīva śukrārka
putragaṇanātha guruṃ praṇamya ||
yaḥ saṃgrahorka varalābha viśuddhabuddhe
rāvaṃtakasya tamahaṃ vivṛṇomi kṛtṣṇaṃ || 1 ||

yachāstraṃ savitā cakāra vipulaiḥ
skaṃdhai stribhirjyotiṣastasyochiti bhayātpunaḥ
kaliyuge saṃśrityayo bhūtalaṃ ||
bhūpaḥ svalpataraṃ varāhamihira vyājena sarvavyathā
ditthaṃ yaṃ pravadaṃti mokṣa kuśalā tasmai namo bhāsvate || 2 || (fol. 1v1–4)

End

veda brāhmaṇa sādhu pujanarataḥ prājñaḥ śucistrijitaḥ
prāsūśunnata nāsika kṛśacaladgatroṭanorthānvitaḥ ||
hīgāṃga (!) krayavikraye sunipuṇaṃ devadvijāmātparu (!)
gvaṃdhūnāmupakāra kṛhibhiṣitatpakta (!) śvatai saptame || 21 ||
pṛthusūnayanavakṣāvṛtta ----------------- /// (fol. 43v9–10)

Colophon

iti bṛhajjātake caṃdrayogādhyāyaḥ || 13 || (fol. 41v7–8)

Sub–colophon

iti bṛhajjātake nābhasaṃyogādhyāya || 12 || (fol. 41r3)

Microfilm Details

Reel No. A 1394/30

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 01-09-2005