A 1394-5 Bṛhajjātaka

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1394/5
Title: Bṛhajjātaka
Dimensions: 23.3 x 10 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/3394
Remarks:


Reel No. A 1394/5

Inventory No. 92006

Title Bṛhajjātaka

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Text Features different aspects of the birth and death related activities

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 24.0 x 10.0 cm

Binding Hole

Folios 7

Lines per Folio 9

Foliation figures on the verso under the abbrviation bṛ.

Place of Deposit NAK

Accession No. 6/3394

Manuscript Features

Excerpts

Beginning

śrīḥ ||

lagnātputra kalatraṃbhe śubhapati prāptethavālokite
caṃdrādvā yadi saṃpadasti hitayorjñeyonyathā saṃbhavaḥ ||
pāthodayaravau (!) ravisuto mīnasthitodārahā
putrasthānagataśva putramaraṇaṃ putrorvaneryachatiḥ || 1 ||

krūragrahaiḥ sita caturasrasāṃsthitaimadhyaste bhṛgutanaye thavograyoḥ ||
saumyagrahai rasahitasaṃnīrīkṣate jāyāvadho dahana nipātapāśajaḥ || 2 || (fol. 1v1–4)

End

svadhātikesarpa viveṣṭitāṃgo
vastrairvihīnaḥ puruṣastvaṭavyāṃ ||
caurānalavyākulitāṃtarātmā
vikośatetyo pagatobhuṣasya || 36 ||

ādityadāsa tanayastadavāptabodhaḥ
kāṃpilpale savitṛladhvavaraprasādaḥ ||
āvaṃtike munimatānyavalokya samya
gdyorāṃ varāhamihiro rucirāṃ cakāraḥ || 36 || (fol. 8v3–5)

Colophon

iti śrī bhaṭṭotpala viracitāyāṃ varāhamihirakṛtau bṛhajjātake dreṣkāṇaḥ svarupādhyāyaḥ paṃcaviṃśatitamaḥ || 25 ||

samāpto yaṃ jātakapustakam agamat ||

likhitaṃkṣarodvijoyaṃ idrāṃdyā haraye gurorprasādaṃ ||
horāśāstramidaṃ anantaguhyaṃ lakṣmīnāthadvijottamena siddhiṃ || 1 ||

pārāvārādyanābdavikramerke durgāsoma sutaḥ kalāvihīne ||
kaṣṭeno likhitaṃ na jyotiṣoyaṃ yatnena pratipālayedvudhasya || 2 ||

aṃśakādjñāyate dravyaṃ deṣkāṇaistaskarāḥ smṛtāḥ ||
rāśibhyaḥ kāladigdeśāvayo jātiścalagnapāt || 3 || (fol. 8v5–9)

Microfilm Details

Reel No. A 1394/5

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 01-09-2005