A 1394-7 Bṛhajjātaka

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1394/7
Title: Bṛhajjātaka
Dimensions: 22.3 x 9.9 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/3352
Remarks:


Reel No. A 1394/7

Inventory No. 92025

Title Bṛhajjātakam

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Text Features different aspects of the birth

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 23.0 x 10.5 cm

Binding Hole

Folios 12

Lines per Folio 8

Foliation figures in both margins of the verso under the abbreviation bṛjjā.

Place of Deposit NAK

Accession No. 6/3352

Manuscript Features

Excerpts

Beginning

khamaṃdire valayogātphalamaṃśakarkṣayoḥ || 13 ||

āśarka jayostrikoṇage caṃdreʼste visṛjyatevayā (!) ||
dṛṣṭemararājamaṃtriṇā dīrghamāyuḥ sukhabhākkasasmṛtāḥ || 14 ||

pāpekṣite tuhinagāvudaye kujeʼstetyakto
vinasyati kujārka jayostathāye ||
saumyepi paśyati tathā viśva hastameti
saumyerateṣu purahastagatopyanāyuḥ || 15 || (fol. 10r1–4)

End

ekasthaiścaturādibhir valayutairjjātāḥ pṛthagvīryagaiḥ śākyājīvika bhikṣu vṛddhacara kānirgraṃthavanyāśanāḥ || māheyajña gurukṣapākara sita prābhākarīṇaiḥ kramātpravajyā valibhiḥ samāparayutai svasvāmibhiḥ pracyuteḥ (!) ||    || 1 || ravi lupta karairadīkṣitāḥ valibhistadgata bhaktayo narāḥ || abhiyācitā mātra dīkṣitānihataisya ---- /// (fol. 22v5–8)

Colophon

iti śrīvarāhamihira viracita bṛhajjātake dvigrahayogādhyāyaścaturddaśaḥ || (fol. 22v4–5)

Microfilm Details

Reel No. A 1394/7

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 19-09-2005