A 1395-11 Hāyanaratna

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1395/11
Title: Hāyanaratna
Dimensions: 29 x 13 cm x 64 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/3427
Remarks:


Reel No. A 1395/11

Inventory No. 95182

Title Hāyanaratna

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Text Features different aspects of the planets

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 29.0 x 13.0 cm

Binding Hole

Folios 64

Lines per Folio 11–13

Foliation figures in both margins of the verso under the abbreviation hā.ra.

Place of Deposit NAK

Accession No. 6/3427

Manuscript Features

Excerpts

Beginning

yavanaśāstra praṇayanāt dvijānāmapi sūrya
siddhāṃta vadetadadhyayanaṃ yuktamityuktaṃ ||
keśaviṣṇu mukhanirgata śāpāt mlechatādhigatati mamarīceḥ ||
romakeṇa purilabdhamaśeṣaṃ tat dviādibhiratodhyayanīyamiti ||
puriromakapattano yadātu tedevaṃ prameyaṃkana citsuvuddhinā samarasiṃhādinā adhīta tadīpajyotiḥ śāstreṇa dṛḍhatarasaṃskārādatyanta saṃjñā paribhāṣeṇa saṃskṛta śabdairupa nivaddhaṃ cetpaḍhyate tadāna kopi doṣa iti jñeyaṃ || (fol. 3r1–4)

End

janmalagnād vaṣelagnamaṣṭame yadi jāyate ||
tasminvarṣe bhavetpīḍā mṛtyuḥ pāpayute kṣaṇāt ||
aṣṭamalagnemutha heśvara yogānniṣiddha iti tājakasāre || hṛdeśvaro hāyanalagnanāthaḥ saptāṃtyagaḥ krūrayutaḥ karoti || mṛ ----- /// (fol. 68v11–12)

Colophon

iti śrīmaddaivajña varya paṇḍita dāmodarātmaja valabhadraviracite hāyanaratne māsapravesādi vicārādhyāyoʼṣṭamaḥ || (fol. 65v5–6)

Microfilm Details

Reel No. A 1395/11

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 07-09-2005