A 1395-16 Skandapurāṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1395/16
Title: Skandapurāṇa
Dimensions: 34.5 x 13.8 cm x 4 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 6/3491
Remarks:


Reel No. A 1395/16

Inventory No. 102929

Title Skandapurāṇa

Remarks

Author

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 34.5 x 13.8 cm

Binding Hole

Folios 4

Lines per Folio 11

Foliation

Place of Deposit NAK

Accession No. 6/3491

Manuscript Features

Excerpts

Beginning

ma (!) śaṭhaṃ bhaja sarvātmanā sadā ||

aklībaṃ madhuraṃ caiva satyaṃ janamanoharaṃ ||
alpākṣaram anekārthaṃ vākyaṃ brūhi mahāmate ||
abhīto bhava sarvatra vipakṣeṣu vipatsu ca ||
bhīto bhava brahmakule pāpe ca guruśāsane ||
jñāti bandhuṣu mitreṣu bhāryyāyāṃ tarayeṣu ca ||
samabhāvena varttethā (!) tathā vajanapaṃktiṣu || (fol. 45r1–2)

End

japenāgatya taṃ deśaṃ māgadhe rāṣṭatas (!) tathā ||
bāhyamānaṃ krandamānaṃ hṛtastrī (!) gṛhato dhanaṃ ||

dṛṣṭhā (!) rāṣṭraṃ janaṃ sarvve rājaśūnyaṃ bhayākulaṃ ||
krodhadhyātamanās tūrṇaṃ praviśya ripuvāhināṃ ||
ākarṇād dṛṣṭako daṇḍo vavarṣaśarasantati (!) ||
te hanyamānā ripavo rājaputreṇa sāyakaiḥ ||
tamabhīddhṛtya (!) .......................................|||    || (fol. 48v8–10)

Colophon

iti śrīskandapurāṇe brahmottarakhaṇḍe śivakavacakathanaṃ nāma dvādaśo dhyāyaḥ || (fol. 48r4)

Microfilm Details

Reel No. A 1395/16

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 00-00-2000