A 1395-25 Māghamāhātmya

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1395/25
Title: Māghamāhātmya
Dimensions: 27 x 11.1 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/3473
Remarks:


Reel No. A 1395/25

Inventory No. 97255

Title Kārttikamāhātmya

Remarks

Author

Subject Māhātmya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size

Binding Hole

Folios 11

Lines per Folio 9

Foliation figures in both margins of the verso; marginal title: mā. mā.

Place of Deposit NAK

Accession No. 6/3473

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||    ||

nārāyaṇaṃ namas kṛtya naram caiva narottamam ||
devīṃ sarasvatīṃ vyāsaṃ tato jayam udīrayet || 1 ||

vyāsa uvāca || ○ ||

śṛṇu sūta pravakṣāmi māghasyānaṃtakaphalam ||
yad uktaṃ tu vasiṣṭhena dilīpapurato yathā || 1 ||

sūta uvāca ||

pādme mādhasya māhātmyaṃ bhagavan bruhi me śubham ||
anugrāhyosmi śiṣyosmi bruhi tan me yathātatham || 2 || (fol. 1v1–3)

End

maṇimayagirisaṃdhau snānamātreṇa māghe
madanavadanarupas tatra vidyādharobhūt || 43 ||

kṣapita niyama deho vidhyapādāvatīrṇāṃ
bhṛgur api saha śīṣyai rājagāmāthare vāṃ ||

akhilabhūvanaṃ sāraṃ māghamāhātmyam etad
dijavara bhṛguṇoktaṃ bhūpavidyādharāya || 44 ||

vividhaphalavicitraṃ yaṃ śṛṇōti iha bhaktyā
rucirasakalakāmān prāpnyād devavatsaḥ || 45 || (fol. 11r6–11v1)

Sub-colophon

iti kārttikamāhātmye dīpapradānādhyāyaḥ samāptam iti || (fol. 4r4–5)

Microfilm Details

Reel No. A 1395/25

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 08-04-2004