A 1395-29 Nepālamāhātmya

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1395/29
Title: Nepālamāhātmya
Dimensions: 48.4 x 12 cm x 8 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 6/3414
Remarks:


Reel No. A 1395/29

Inventory No. 93715

Title Nepālamāhātmya

Remarks assigned to Skandapurāṇa.

Author

Subject Māhātmya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete and undamaged

Size 48.4 x 12 cm

Binding Hole

Folios 8

Lines per Folio 8

Foliation numerals in both margins

Place of Deposit NAK

Accession No. 6/3414

Manuscript Features

Excerpts

Beginning

/// ntārako dānavaiḥ saha |
cakāra tridive rājyaṃ vidrāṇya tridaśāndiṇaḥ(!) |
tadvināśāya jānīhi hetur mmajanmakuṃbhaja |
rudramukhāravindādvipurāpragalitaṃ śrutaṃ ||
|| ṛṣaya ucuḥ ||
daityai rājye kṛte svargadevasainyeṣu vidrute |
kim akurvvan surās tatra tadvalārdditasaṃbhramā |
labdhavaropi devān sa tārakākhyo mahāsuraḥ |
kathaṃ nirjjitavān devān prabho tadvadanodhunā || (fol. 106r1–2)

End

evaṃ samīlya vṛtreṇa kaṃcitkālaṃ nināya ca ||
puruhūtaḥ samaṃ svarge saravatvena mudānvitaḥ |
tathāpi aniva lebhe ca puruhūtaḥ śivaṃ dvija ||
hṛdaye hūya mānas tachidrānveṣaṇatatparaḥ |
bhadrāvasya site pakṣe, ekādaśyāṃ puraṃdaraḥ ||
bhaktyā labhad varaṃ bhadraṃ talliṃgaprasevanāt ||
samācādhyāsīchakumārghahṛdevāṣā |
labdhavaro mahārekhād vatraṃ huṃtu manā bhavat |
ta/// (fol. 3r4–5)

Colophon

iti śrīskaṃdapurāṇe himavatkhaṃḍe nepālamāhātmye virupākṣatīrthayātrāyāṃ sarvveśvaramāhātmyaṃ nāma sattatriṃśaduttaraśatamādhyāmaḥ || 737 ||
(fol. 287r4–5)

Microfilm Details

Reel No. A 1395/29

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by

Date 06-05-2004