A 1395-4 Vibhūtimāhātmya

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1395/4
Title: Vibhūtimāhātmya
Dimensions: 23.9 x 6.9 cm x 3 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Karmakāṇḍa (vaidika, āgamika, tāntrika etc.)
Date:
Acc No.: NAK 6/3498
Remarks:


Reel No. A 1395/4

Inventory No. 105917

Title Vibhūtimāhātmya

Remarks

Author

Subject Māhātmya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State incomplete and undamaged

Size 23.9 x 6.9 cm

Binding Hole

Folios 3

Lines per Folio 7

Foliation numerals in both margins of the verso

Place of Deposit NAK

Accession No. 6/3498

Manuscript Features

Excerpts

Beginning

oṃ śrīgaṇeśāya namaḥ ||

taṃ vaṃde saccidānaṃdaṃ śivaṃ paramakāraṇa(!) |
vibhūtiguṇasampannaṃ gaṇeśaṃ śāradāṃ guruṃ ||

brahmā viṣṇus tathā rudrāḥ vibhūtinityam arcayet |
tasmād ādyas tayo vandyaḥ sadguruś cāśramāvahān ||

ṛṣīn siddhān tathā sādhyān yogatatvaikavarttināṃ |
vibhūtyā vaṃdanīyās te sohaṃ haṃsāśivātmakān ||

oṃ namo nārāyaṇāyeti śivaṃ praṇavasaṃjñitaṃ |
oṃ namaḥ śivāyeti praṇavaṃ viṣṇuhṛtpadaṃ || (fol.1v1–4)

End

vibhūtitriguṇāsūtraṃ tripadā kālalakṣaṇaṃ |
śavanaṃ tayamūrddhāyā turiyā praṇavātarā ||

sāvidyopanīṣattatvaṃ asyādivākyaniścayaṃ ||
paricaye mimākhyātaṃ praṇavaṃ vedavaṃditaṃ ||

taṃ vaṃde śāṃtavaṃjñānaṃ ṣaḍadhvāmnāya dīpakaṃ |
śivagītārtharāmeṇa rāmeśvaraharo hariṃ ||

utthānaṃ pauruṣe taṃtro paṃcamaṃ puruṣārthakaṃ |
avācya vācya yoge... (fol. 3v4–7)

Colophon

īti(!) śrīpadmapurāṇer uttarakhaṃḍe māghamāhātmye dilipa(!)saṃvāde ekonaviṃśsvodhyāyaḥ ||
samāptī śubham hari hari viṣṇu (fol.6r8–9)

Microfilm Details

Reel No. A 1395/4

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 05-05-2004