A 1395-5 Jyotiṣaratnamāla

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1395/5
Title: Jyotiṣaratnamāla
Dimensions: 23 x 10 cm x 5 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.:
Remarks:


Reel No. A 1395/5

Inventory No. 95663

Title Samvatsaraprakaraṇam/Jyotiṣaratnamālā

Remarks

Author Śrīpati Bhaṭṭa

Subject Jyotiṣa

Language Sanskrit

Text Features different aspects of the dates

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 22.5 x 10.0 cm

Binding Hole

Folios 5

Lines per Folio 8

Foliation figures in both margins of the verso under the word ratna.

Place of Deposit NAK

Accession No. 6/3434

Manuscript Features

Excerpts

Beginning

prathama lavagataḥ san vāsave vāsavejyā ||
nikhilajana hitārthaṃ varṣavṛṃde variṣṭaḥ
prabhava iti sanāmnā ------ dānīṃ
yugaṃ bhavadvatsarapaṃcakena yugāni ca dvādaśa varṣa ṣaṣṭyā ||
bhavaṃti teṣā ---- krameṇa vakṣyāmi muni praṇītaḥ || 13 ||

viṣṇujjīvaḥ śakrodahanastvaṣṭrā cāhi --- viśve somaḥ
ścendra jvalanainā saptākhyantyaśca bhagaḥ || 14 || (fol. 2r1–4)

End

vidyāraṃbha surapati guru jñatvabhiṣṭārthadāi (!)
kartuccāyusuramapi karotrṛsumānmadhyamorkka ||
nīhārāṃśo bhavati jaḍatā paṃcatā bhūmiputro
chāyāsūnāmapi ca munaya kīrtayaṃ teva mādyaṃ || 20 ||
maṇīṣinorddha praharā dvitīyādārabhya ----- /// (fol. 6v6–8)

Colophon

iti śrīpatibhaṭṭa viracitāyāṃ jyotiṣaratnamālāyāṃ tithiprakaraṇaṃ dvitīyaṃ || ❖ || (fol. 4v7–8)

Sub–colophon

iti śrīpatibhaṭṭa viracitajyotiṣaratnamālāyāṃ samvatsaraprakaraṇaṃ prathamaṃ(fol. 2v6–7)

Microfilm Details

Reel No. A 1395/5

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 3-09-2005