A 1395-6 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1395/6
Title: Mahābhārata
Dimensions: 36.5 x 8 cm x 21 folios
Material: paper?
Condition: damaged
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 6/3503
Remarks: Āśvamedhikaparvan


Reel No. A 1395/6

Inventory No. 97354

Title Jaiminībhārata

Remarks

Author

Subject Itihāsa

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete

Size 37.0 x 8.0 cm

Binding Hole

Folios 21

Lines per Folio 7

Foliation figures in the verso

Place of Deposit NAK

Accession No. 6/3503

Manuscript Features

Excerpts

Beginning

nadoste (!) bhaviṣyati |
tamupāyaṃ kariṣyāmi, yena yūto bhaviṣyati ||

yathā gotra kṛtaṃ vardhya, mapahāsyasi pāṇḍava |
aśvamedha kratuvaraṃ, yajasva kurunandana ||

rāmenāpi pūrāvīra, hayamedhatrayaṃ kṛtaṃ |
yajñaṃ kṛtvā tathā putra, rājyaṃ pālayamāriṣa ||

rājadharmmeṇa yallabdhaṃ, śāsanaṃ mādhavasya ca |
tadrājatvaṃ parityājya, kasmāstvaṃ gantumichasi || (fol. 2r1–2)

End

|| jaiminir uvāca ||

śilīmukhaistataḥ pārthaṃ, vyāvṛṇotsa diśodaśa |
sudhanvā roṣatāmrākṣo, vidhunvan saraṃdhanuḥ ||

uvāca keśavaṃ bhūyo, yathā govarddhano giriḥ |
gavā ------- /// (fol. 75v6–7)

Sub-colophon

|| iti śrīmahābhārate āśvamedhikeparvvaṇI arjjunaśāpo nāma pañcadaśodhyāyaḥ || (fol. 56r4)

Microfilm Details

Reel No. A 1395/6

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 23-09-2005