A 1395-7 Mahābhārata

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1395/7
Title: Mahābhārata
Dimensions: 46.8 x 8.2 cm x 14 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Mahābhārata
Date:
Acc No.: NAK 6/3493
Remarks: Āśvamedhikaparvan


Reel No. A 1395/7

Inventory No. 97355

Title Jaiminībhārata

Remarks

Author

Subject Itihāsa

Language Sanskrit

Manuscript Details

Script Newari

Material Nepali paper

State incomplete

Size 37.0 x 8.0 cm

Binding Hole

Folios 14

Lines per Folio 7

Foliation figures in the verso

Place of Deposit NAK

Accession No. 6/3493

Manuscript Features

Excerpts

Beginning

locanaḥ |
gṛhāṇa sāyakaṃ haste, śīghraṃ pārthamamājñayā ||

|| jaiminir uvāca ||

gṛhītaḥ sāyako haste, pāṇḍavena mahātmanā ||
vāsudevastu vāṇantaṃ, sudṛḍhaṃ deva saṃyugaṃ ||

vrahmāṇaṃ pachime bhāge, yojayitvā śarasyahi |
madhyekālaṃ phalatasthau, svayameva janārddanaḥ ||

puṇyaṃ rāmāvatāre ca, kṛtantatmāyakerppitaṃ ||
tato hāhākṛtaṃ viśvaṃ, parārthena nasaṃhitaḥ |

sagarastādṛśo rājan, sudhanvāvākyamavravīt || (fol. 77r1–3)

End

bhrātṛbhyāṃ sahitaṃ vīraṃ, munibhiḥ parivāritaṃ |
tilokyahāmasaṃbhūta dhūmenāruṇalocanaṃ ||
suvarṇa sītayāyuktaṃ, maṇḍapasthamidaṃ vaca |
he rāma teśvaḥ pṛthivīñca (!) vāra vīrāpi kaścinnadadhārataṃ ---- /// (fol. 115v6–7)

Colophon

ityāśvamedhikaparvvaṇi kuśalavopākhyānaṃ || 3 || (fol. 115v1)

Sub–colophon

ityāśvamedhikaparvvaṇI kuśalavopākhyāne ekonatriṃśodhyāyaḥ || 29 || (fol. 110v5–6)

Microfilm Details

Reel No. A 1395/7

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 22-09-2005