A 1399-10 Bhāsvatī(karaṇa)

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1399/10
Title: Bhāsvatī(karaṇa)
Dimensions: 22.5 x 12.5 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/3819
Remarks:


Reel No. A 1399/10

Inventory No. 91576

Title Bhāsvatīkaraṇa

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 22.0 x 13.0 cm

Binding Hole

Folios 7

Lines per Folio 7

Foliation figures in the both margins of the verso under the abbreviation bhā.ti.

Place of Deposit NAK

Accession No. 6/3819

Manuscript Features

Excerpts

Beginning

yuktadaśa10 ghna śuddheścandrāṣṭa81 bhāgobhyadikaḥ śaśāṃkaḥ ||    || 4 ||
rudrā11 hatoveda4 yataritra (!) veda43 śeṣaścatuḥ ṣaṣṭI guṇe64 radāḍhyaḥ32 ||
pṛthak varavā700 gāpta yutendra kendraiḥ śuddhapta (!) bhāgo8 vda nakhāṃśayuktaḥ || 5 || (fol. 2r1–3)

End

pare dale kṛṣṇa caturdāśītasthithyarddhabhogāḥ śakuniścatusyāt ||
nāgaṃ ca kistughna (!) miti krameṇa catvāri vidyātkaraṇāni nityaṃ || 1 ||
dine dine haṇarupa1 yuktaṃ saptaivasūrye cakhanaṃda9 miṃdoḥ ||
khakhendra kendreḥ || 100 | 1tu yutaṃ prakuryāt prāgvasphu ṭīkāryamiti prasādhyaṃ || 18 || (fol. 8r6–8v2)

Colophon

iti bhāsvatikaraṇe tithinakṣatrādyānayanādhikārastṛtīyaḥ || 3 || (fol. 8v2–3)

Microfilm Details

Reel No. A 1399/10

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 19-09-2005