A 1399-33 Māghakāvya

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1399/33
Title: Māghakāvya
Dimensions: 24.2 x 9.1 cm x 2 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 6/3558
Remarks:


Reel No. A 1399-33 Inventory No. 97246

Title Māghakāvya

Remarks = śiśupālavadhaṭīkā

Author Māgha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 24.2 x 9.1 cm

Folios 2

Lines per Folio 12

Foliation figures in upper left-hand and lower right-hand margin of the verso.

Place of Deposit NAK

Accession No. 6/3558

Manuscript Features

text and synonyms added on the margin.

Excerpts

Beginning

–ratneti |

ratnānāṃstaṃbhā iti ṣaṣtḥī samāsaḥ viśeṣa paryavasānād vikārarthatva teṣu saṃkrāṃta pratimāsaṃ krāṃtaprativiṃvāḥ | pratimānaṃ prativiṃvaṃ pratimetyamaraḥ | tatra yaḥ ekākino asahāyo api ekādākoniccā sahāye ityākini anvayaḥ | paritaḥ abhitaḥ sarvataḥ paryabhibhyāṃ ceti tasipratyayaḥ sa ca sarvobhayārthe vartamānābhyāmiṣyate | pauruṣeyeṇa prativiṃva bhūtena puruṣa amūhena vṛttā ivatyutprekṣā | (fol. 2r1–3)

ratnastabheṣu saṃkrānta pratimās te cakāsire ekākinopi paritaḥ pauruṣeyavṛtā iva || 4 || (fol.2r5)

End

vivakṣitam iti ||

vivakṣitāṃ vṛddhatvābhimānādaye vaktum iṣṭām | vaco vruvovāsannaṃtprat karmaṇI ktaḥ | tatkṣaṇe vivakṣā kṣaṇa evetya vilaṃvoktiḥ pratisaṃhṛtāṃ rāmānurodhānniruddhāṃ arthavidaḥ kāryajñasya ata eva pavanavyādherupuvasya(!) giramuttara pakṣatāṃ siddhāṃtatāṃ prāpayan svayama satpakṣatvā vilaṃvitvād iti bhāvaḥ | ete parāmasyavyagratoktāḥ || 15 || (fol. 3v12–13)

Colophon

Microfilm Details

Reel No. A 1399/33

Date of Filming 27-08-1991

Exposures 2

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 13-12-2003

Bibliography