A 1399-34 Bṛhajjātaka

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1399/34
Title: Bṛhajjātaka
Dimensions: 19.8 x 11.3 cm x 35 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/3830
Remarks:


Reel No. A 1399/34

Inventory No. 92002

Title Bṛhajjātaka

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete; damaged by mouse

Size 20.0 x 12.0 cm

Binding Hole

Folios 35

Lines per Folio 7

Foliation figures in the both margins of the verso under the abbreviation bṛ.ka.

Place of Deposit NAK

Accession No. 6/3830

Manuscript Features

Excerpts

Beginning

❖ śrīvaradamūrttirvvijayate ||
mūrttitve parikalpita śaśabhṛtovartmāpunarjjanmanā
mātmetyātmavidāṃ kratuścajayata bharttāmarajyotiṣāṃ ||
lokānāṃ pralayodbhavasthitivibhuḥ ścānekadhāyaḥ (!) śrutau,
vācannaḥ sadadātvaneka kiraṇastrailokya dīpo raviḥ || 1 ||

bhūyobhiḥ paṭubuddhibhiḥ paṭudhiyāṃ horāphalajñaptaye,
śabdanyāya samatviteṣu bahuśaḥ śāstreṣu dṛṣṭeṣvapi
hīrātaṃtra mahārṇava prataraṇe bhagnodyamānāmahaṃ
svalpaṃ vṛttavicitramarthabahulaṃ śāsuplavaṃ prārabhe || 2 || (fol. 1v1–7)

End

nakktatra (!) lagnaṃ śubhamāsatyo
nabhāgabhedā yavanā vadanti ||
kaścāṃśabhedo na yathāstirāśe
ratipraśaṃgāstviti viṣṇuguptaḥ || 3 ||
yāteṣvasatsu samabheṣu dineśa horā
khyāto mahodyama balārtha yutojiteja ||
caṇḍiśubheṣu yujimārddhavakāṃtiśaukhyā
saubhāgya dhīmadhuravākyayutaḥ prajātaḥ || 4 ||
nāsteva horāśca pararkṣageṣu rajñayā narāḥ pūrvva ----- (fol. 44v3–7)

Colophon

īti (!) bṛhajjātake śīlarāśidhyāye ṣodaśaḥ (!) || 16 || (fol. 44r4)

Sub–colophon

iti bṛhajjātake rājayogedhyāyeḥ (!) ekādaśoḥ (!) || 11 || (fol. 30r5–6)

Microfilm Details

Reel No. A 1399/34

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 30-08-2005