A 1399-38 Candrasūryagrahaṇa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1399/38
Title: Candrasūryagrahaṇa
Dimensions: 19.3 x 12.5 cm x 12 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/3835
Remarks:


Reel No. A 1399/38

Inventory No. 92396

Title Candrasūryagrahaṇa

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Text Features different aspects of the eclipse

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 20.0 x 12.0 cm

Binding Hole

Folios 12

Lines per Folio 9

Foliation figures on the verso

Place of Deposit NAK

Accession No. 6/3835

Manuscript Features

Excerpts

Beginning

oṃ namo gurugaṇeśāya ||    ||
śrīsarasvatyai namaḥ ||    ||
śrīcandrasūryāya namaḥ ||    ||

tatrādau candragrahaṇādhikāro liṣyate ||    ||

tacca bhūchāyā bhavati taduktaṃ sūryyasiddhāṃte,bhūchāyāṃ prāṅmukhaḥ caṃdro viṃśatyasya bhavedaśāviti || atra śuklacaturddaśyāṃ ahargaṇaḥ kāryaḥ || tasmādahargaṇātpunaḥ śatānaṃdoktottara vidhanaṃśaṃ bhukti kāravicandrayātāḥ kāryaḥ tato ravicandrayorgamyapaurṇamārasyāṃtamānīyaḥ evamupakaraṇāni kṛtvā || (fol. 1v1–6)

End

madhyagrāśāṃguleṃmokṣe pṛchannāṃgulāni saṃ śādhayatenaḥ (!) ||
sthityarddena saṃpuṇya (!) madhyagrāśāṃgulena bhajet || la (!) madhyagrahana velāyāṃ yojyaḥ mokṣa belāyāṃ śodhayet mokṣaṣṭavelā bhavati || atha caṃdrasūryayorgrahaṇaparilekha (!) -----/// (fol. 12v7–10)

Microfilm Details

Reel No. A 1399/38

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 30-08-2005