A 1399-41 (Bhojaprabandha)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1399/41
Title: [Bhojaprabandha]
Dimensions: 25.2 x 7.7 cm x 6 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 6/3845
Remarks:


Reel No. A 1399-41 Inventory No. 91769

Title Bhojaprabandha

Subject Sāhitya

Language Sanskrit

Text Features explains aspects of literature; pravrajyā as śivapravrajyā, viṣṇupravrajyā etc.

Manuscript Details

Script Newari

Material paper

State incomplete

Size 25.2 x 7.7 cm

Folios 6

Lines per Folio 6

Foliation figures in the verso

Place of Deposit NAK

Accession No. 6/3845

Manuscript Features

Available folios 3,5,6,7,8,9,

Excerpts

Beginning

||| candrabhasma tu jaṃgamāḥ || 13 ||

sa te karotu kalyāṇaṃ gaurī yasyāṃgasaṃgatā

rasaṃśaktā hema vallīva rājate rājate tarau || 14 ||

api paṃcavāṇamitraṃ gaurīmukha sāmāleśa lobhena |

maulau vidhṛtaśaśāṃkaḥ kalayati kalyāṇa layas tu śivaḥ || 15 ||

iti śivavajyāḥ (!) || ||

atha viṣṇoḥ ||

śṛṃgāracakradhārī ripukhara nakharī gopanārī vihārī

rādhā premādhikārī surapati nagarī nāgarīprītikārī |

saṃsārakṣāradhārī nidhipati tapanī tāpahārī murārī

rakṣovakṣo vidārī pramadagirīdarī pātu pitāmvaro vaḥ || 1 || (fol. 3r1–6)

End

pṛthvīśīryyati vāriśuṣyatiḥ śaśisūryya nibho nekṣate,

dhṛlībhiḥ pavanāgajaiḥ pratihato dhvastonalās tan madaiḥ |

saṃtrastaṃ ca parān manā tvavicalat yallopadīnaprabho,

dūyaṃ te haramūkta yopi sakalāḥ kandhenarākesurāḥ (!) || 25 ||

praure pairājasa…(fol. 9v4–6)

Colophon

|| ityāśīrṣaḥ (!) prakaraṇa pravrajyā samāptaṃ ||(fol. 5r5)

Microfilm Details

Reel No. A 1399/41

Date of Filming 27-08-1991

Exposures 7

Used Copy Kathmandu

Type of Film positive

Catalogued by JU/MS

Date 22-12-2003

Bibliography