A 1399-42 Grahabhāvaphala

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1399/42
Title: Grahabhāvaphala
Dimensions: 25.1 x 10.9 cm x 5 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/3839
Remarks:


Reel No. A 1399/42

Inventory No. 94637

Title Grahabhāvaphala

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Nepali paper

State incomplete

Size 25.0 x 11.0 cm

Binding Hole

Folios 5

Lines per Folio 11

Foliation figures in the both margins of the verso

Place of Deposit NAK

Accession No. 6/3839

Manuscript Features

Excerpts

Beginning

bhaume samā svāmini kendrasaṃsthe dūresthitiḥ syāṃgamanetanūnām ||
uddāra sāre navameśvare vā puṇyādhisaṃstho gamanaṃ sukhenaḥ || 72 ||

mārganāma sahamaśvare vare tatrage ca sahamāśritethavā ||
mārgasaukhyamupayāti mānavo duḥkhameva vivalekhalākulo || 73 ||

iti navamabhāvaḥ ||

varṣeśedaśamasthite valayute rājyāpti harṣodaya
stamāccāparakeśo śubhayute sthānāṃtarāptirnṛṇām ||
sūrye turyagate tu vīryasahite pūrvādhikārāgamaḥ
kāmalābhagatethavā navayateḥ saṃjāyate goravam || 74 || (fol. 1r1–4)

End

dhanavyayaḥ svīya janeṣu pīḍā ripudayobhūpa bhayopalabdhiḥ ||
kāṃtāticiṃtā kulacittavṛttiryayedhivāsastamasastadā syāt || 12 ||

khecāriṇābhāva phalāni vāti tānīha kalpyani daśā suteṣāṃ ||
rāhośca yadbhāva phalaṃ niruktaṃ śanerdaśāyāṃ khalu tatprakalpam || 13 || (fol. 5r11)

Sub-colophon

iti śukabhāvaphalam || (fol. 4v1)
iti gurubhāvaphalam || (fol. 4v3)
iti śanibhāvaphalam || (fol. 4v11)

Microfilm Details

Reel No. A 1399/42

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 27-08-2005