A 1399-43 (Praśnacandrikā)

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1399/43
Title: [Praśnacandrikā]
Dimensions: 22.6 x 9.4 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/4338
Remarks:


Reel No. A 1399-43

Inventory No. 99836

Title [Praśnacandrikā]

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Text Features different aspects of the wealth, diseases etc

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete; damaged by insects

Size 23.0 x 10.5 cm

Binding Hole

Folios 9

Lines per Folio 8

Foliation figures in the both margins of the verso

Place of Deposit NAK

Accession No. 6/4338

Manuscript Features

Excerpts

Beginning

oṃ svastiḥ ||    || śrīgaṇapataye namaḥ ||    || śrīsūryyādigrahanāthebhyo namaḥ ||    ||

bhūtabhāvi ca bhaviṣyarupaṃ jānāti yaḥ
karatalāmalaka krameṇa || devaṃ tamindu kalikākalikāvataṃsa bhatyadbhutaika vibhavaṃ bhavamātanosmi || 1 ||
atha vidagdhaḥ paripṛchatāṃ sphuṭaṃ
śubhāśubhaṃ praśna vilagnato nṛṇāṃ ||
grahe śanī nādikabhāva saṃśrayai
rgamāgamādyākhilakāryyagocanaṃ || 2 || (fol. 1v1–5)

End

|| saubhyādṛkṣaḥ sūnuraṃbhojavaṃdhauryaṃ
rāśiṃ cārato sauhinatti (!) ||
haṃtikrūrālokista tastha jipraṃ (!) prāṇānrogiṇoreḥ +++ ṇo ca ||
lagne +++ bhe paṃcame saptame vā śatrau dharmmekakarmmabhedi krame +++ syārogasyāśu kuryyurnnavṛttiḥ pāpaḥ puṃsāṃ paṃca tāmānajaṃti || (fol. 12v4–7)

Colophon

|| iti rogārtiḥ roginādhyāyaḥ ||    ||    ||    || ❁ ||    || atha kanyā lābhādhyāyaḥ ||    || sitendu yukteṣu ------/// (fol. 12v7–8)

Sub-colophon

iti vaṃdhamojādhyāyaḥ || (fol. 11v4–7)

Microfilm Details

Reel No. A 1399/43

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 27-08-2003