A 1399-4 Grahabhāvaprakāśa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1399/4
Title: Grahabhāvaprakāśa
Dimensions: 25 x 11 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/4397
Remarks:


Reel No. A 1399/4

Inventory No. 94639

Title Grahabhāvaprakāśa

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Text Features different aspects of the eclipse

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 25.0 x 11.0 cm

Binding Hole

Folios 7

Lines per Folio 9

Foliation figures in both margins of the verso

Place of Deposit NAK

Accession No. 6/4397

Manuscript Features

Excerpts

Beginning

śrīmaṃgalamūrttaye gaṇapataye namaḥ ||    ||

sārasvataṃ namaskṛtya madaḥ sarvatamonudam ||
grahabhāvaprakāśena jñānamunmīlyate mayā1

gṛhadhipā uccanīke (!) anyonyaṃ mitra śatravaḥ
rāhorgṛhoccanīcāni ketu yatrāvatiṣṭhate2

svarupaṃ grahacakrasya vīkṣyaṃ dvādaśa veśmasu |
nirṇayoʼbhīṣṭa kālasya yathā lagnaṃ vicāryate3

graho vinaṣṭopādakasyādrājayoga catuṣṭayam
lābhādīnāṃ vicāraśca lagneśāvasthiteḥ phalam4 (fol. 1v1–4)

End

vanhyaṃke dvādaśe ṣaṣṭe3|9|12|6 lagnāt pāpagraho yadi ||
hato gare jale śastre tasya doṣaḥ kulodbhavaḥ || 75 ||

dhetrādhiʼʼkāśadevī śākinyaṃ ravyadevatā (!) |
devadoṣāṃvade vyātmavyaṃtarāmihirādayaḥ76

yadīndurdinacaryāyāṃ śubhaḥ syādudayāstayoḥ |
śreyāṃstadāvagaṃtavyaḥ sakalo pihivāsaraḥ || 77 ||

rāhauvātha kuje krūre parāsminnapi khecare ||
aṣṭame svagṛhe caivaṃ dinacaṃdreʼsibā vadhaḥ78
daṃtura vadanaḥ ----------- /// (fol. 8v6–9)

Microfilm Details

Reel No. A 1399/4

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 27-08-2005