A 1399-51 Kumārasambhava

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1399/51
Title: Kumārasambhava
Dimensions: 26.5 x 13.7 cm x 7 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 6/3684
Remarks:


Reel No. A 1399-51 Inventory No. 96726

Title Kumārasambhavakāvya-ṭīkā

Remarks a commentary on Kālidāsa’s Kumārasambhavakāvya by Mallīnātha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete ,damaged by worms

Size 26.5 x 13.7cm

Folios 7

Lines per Folio 11

Foliation figures in upper left and lower right margin of the verso under the abbreviation ku. sa.

Place of Deposit NAK

Accession No. 6/3684

Manuscript Features

Text has complete tṛtīyasarga śloka and paṃcamasarga ṭīkāsahita incomplete.

|| atha kumāratṛtīyasargaprāraṃbhaḥ || (X1)

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

|| tasminmaghonas tridaśān vihāya

sahasramakṣṇāṃ yugapat papāta ||

prayojanāpekṣitayā prabhūṇāṃ

prāyaścalaṃ gauravam āśriteṣu || 1 ||

sa vā savenāsana sannikṛṣṭam ito niṣīdeti visṛṣṭabhūmiḥ ||

bhartuḥ prasādaṃ prativaṃdhya mūrdhnā vattuṃ mithaḥ prākamataivam enaṃ || 2 ||

(exp. 2a:1–3)

«Sub: Colophon:»

iti śrī kumārasaṃbhave mahākāvye kālidāsakṛtau kāmagṛhīta nāma tṛtīyas sarhaḥ ||

(exp. 7b:10)

iti śrī kumārasaṃbhave mahākāvye kālidāsakṛtaūu pañcanmaḥ sargaḥ ||

(exp. 5b:12)

End

śailātmajāpi pitur ucchraisobhilāṣaṃ

vyarthaṃ samīkṣya lalitaṃ vapurātmanaś ca ||

sakhyoḥ samakṣam iti cādhikajāta lajjā

śūnyā jagāma [[bha]]vanābhimukhī kathaṃcit || 75 ||

sapadimukulitākṣīṃ rudrasaṃraṃbhabhītyā

duhitaramanukaṃmpyām adrir ādrāya dorbhyāṃ ||

suragaja iva vibhrat padminīṃ dantalagnāṃ

pratipathagatirāsīd vegadīrdhīkṛtāṃgaḥ || 76 || (exp. 5b:9–12)

adyaprabhṛtyavanatāṃgītavāsmi dāsaḥ

krītas tapobhiriti vādinicaṃdramaulau ||

anhāyasā niyamajaṃ kramamutsasarjaḥ

kleśaḥ phalena hi punar nabhatām vidhatte || 87 || (exp. 7b:9–10)

adyeti ||

caṃdramaulau śive he avanatāṃgī adyaprabhṛtti asmāddinādārabhyetyarthaḥ

prabhṛtiyogād adyeti saptamyarthavācinā pañcamyārtho labhyate |

tava tapobhiḥ kṛto dāsosmīti vādinī sati |

nandīgṛhītyādinā ṇiniḥ | sā devi ahnāyā sapadī drutamityarthaḥ |

niyamajaṃ tapojanyaṃ kleśam utsasarjaḥ phalaprāptyā kleśaṃ visasmāretyarthaḥ ||

saphalakleśā na kleśa iti bhāvaḥ || 87 || (exp. 7b:11–14)

Colophon

iti śrīmahopādhyāya kolācalamallīnātha sūri viracitāyām kumārasabhavavyākhyāyāṃ saṃjīvanī samākhyāyāṃ pañcamasargaḥ (exp. 6r12)

Microfilm Details

Reel No. A 1399/51

Date of Filming 27-08-1991

Exposures 8

Used Copy Kathmandu

Type of Film positive

Catalogued by JU

Date 15-12-2003

Bibliography