A 1399-52 (Phalādeśa)

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1399/52
Title: [Phalādeśa]
Dimensions: 23.4 x 11.4 cm x 9 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/4513
Remarks:


Reel No. A 1399/52

Inventory No. 99655

Title [Phalādeśa]

Remarks

Author

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 24.0 x 11.0 cm

Binding Hole

Folios 7

Lines per Folio 17

Foliation figures on the verso

Date of Copying VS 1925

Place of Deposit NAK

Accession No. 6/4513

Manuscript Features

Excerpts

Beginning

prapaṃcamāṃśasvāmīguruḥ | caturthapaṃcamāṃśasvāmi śaniḥ paṃcamapaṃcamāṃśa svāmī bhaumaḥ | atha dvādaśāṃśasvāmī na ucyatṃte | dvādaśāṃśāḥ svabhātsvarāśe sakāśātsmṛtāḥ yathā | dvādaśāṃśa pramāṇaṃ sārddhamaṃ śadvayaṃ 2130 evaṃ rāśau dvādaśa bhavaṃti | te yathā || etatpramāṇena 3|30 yatsaṃkhye aṃrograhāstiṣṭati svarāśi tatsaṃkhya rāśerdvādaśāṃśojñeyaḥ || (fol. 16r1–3)

End

puraḥ pṛṣṭesya dīptāṃśairviśiṣṭaṃ dṛkphalaṃ grahaḥ |
dadyādati ameteṣāṃ madhyamaṃ dṛk phalaṃ vidraḥ || 14 ||
atra navamādisthāna dṛṣṭo satyāṃgrahaḥ draṣṭāsyadīptāṃśaiḥ kṛtvā puroʼgre pṛṣṭe paścāvārasthitegrahe vaśiṣṭamutkṛṣṭaṃ navamādisthānasthaṃ dṛk dṛṣṭiphalaṃ dadyāt || teṣādīptāṃśā nāmatikrame dṛṣṭiphalaṃ madhyamaṃ sādhāraṇaṃ dadyāditi viduḥ || śrī || śrī || śrī || (fol. 24v9–12)

Colophon

saṃvat 1915 māghaśukla 6 taddine samāpta || idaṃ pustakaṃ dadhī ca vāpū jośī yāce aśe || (fol. 24v13)

Microfilm Details

Reel No. A 1399/52

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 30-08-2005