A 1399-54 Raghuvaṃśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1399/54
Title: Raghuvaṃśa
Dimensions: 22.5 x 9.8 cm x 27 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 6/4518
Remarks:


Reel No. A 1399-54 Inventory No. 100337

Title Raghuvaṃśakāvyaṭikā saṃjīvanī

Remarks 1-3 sargaḥ

Author Mallinātha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State Incomplete, damaged

Size 22.5 x 9.8 cm

Folios 27

Lines per Folio 14

Foliation figures in the both margin of the verso

Place of Deposit NAK

Accession No. 6/4518

Manuscript Features

Available folios 2-7

Excerpts

Beginning

. . . rthā vighnaparisamāpti saprasādāya che2 videkṣaṇa phalasādhanabhūta viśiṣta devatā namaskāra pariprāptatvād āśīr namaskriyā vastunirdeśo vāpittān mukham ityaśīr ādyanyatamasya pravandham ukhalakṣaṇatvāt kāryya nirmāṇasya viśiṣṭa śabdārtha pratipatti mūlatvena viśiṣṭa śabdārthayośca || (!) || ||

vāgarthāviti || || vāgartho vivetyekaṃ padaṃ || ivena saha samāso vibhaktyalopaś ca || (fol. 2r1–5)

«Sub: Colophon:»

iti śrī padavākya pramāṇapārāvārapārīṇa śrī mahopādhyāya kolacala mallinātha suriviracitāyāṃ raghuvaṃśavyākhyāyāṃ saṃjīvanī samākhyāyāṃ prathamaḥ sargaḥ || 1 || || || || śri || || 6 || || śrī || || ❁ || (fol. 11v3–5)

iti śrī mallināthasūrī viracitā /// raghuvaṃśaṭīkāyām dvitīyasarggaḥ samāpta (!) ||

(fol. 17r12–13)

End

itata iti || tato nareṃdrasūnaḥ (!) raghu niṣaṃgātrūṇīrād (!) asamagre yatha tatho dhvasta r varṇaṣṭa svarbhitiḥ rajito (!) aṃgulapāyena tamiṣṭam atisaṃharan nivarayan na praharaṃ taṃ prahared iti niṣādhād iti bhavaḥ (!) priyaṃ vadatiti (!) priyaṃvadaḥ priyavaśe vada khajiti khac pratyayaḥ /// (fol. 28v8–11)

Colophon

Microfilm Details

Reel No. A 1399/54

Date of Filming 27-08-1991

Exposures 28

Used Copy Kathmandu

Type of Film positive

Catalogued by JU

Date 20-12-2003

Bibliography