A 1399-58 (Raghuvaṃśa)

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1399/58
Title: [Raghuvaṃśa]
Dimensions: 17.5 x 10 cm x 66 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 6/4533
Remarks:


Reel No. A 1399-58 Inventory No. 100332

Title Raghuvaṃśakāvyam

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete, damaged

Size 18 x 10 cm

Folios 66+3=69

Lines per Folio 8

Foliation figures on the verso

Place of Deposit NAK

Accession No. 6/4533

Manuscript Features

Available folios 13-15,22-71,76-88=66

Excerpts

Beginning

. . . taḥ śūlabhṛtā vidhāya siṃhatvamakāgatasatvavṛttiḥ (!) || 38 ||

tasyālam eṣā kṣudhitasyatṛptyai pradiṣṭakālā parameśvareṇa |

upasthitā śoṇitapāraṇā me suradviṣaḥ ścāṃdramasi (!) sudheva || 39 ||

sa tvaṃ nivarttasva vihāya lajjāṃ gurorbhavāndarśita śiṣyabhaktiḥ |

śastreṇarakṣyaṃ yad aśakyarakṣyaṃ na tad yaśaḥ śastrabhṛtāṃ kṣiṇoti || 40 ||

iti pragalbhaṃ puruṣādhirājo mṛgādhirājasya vaconiśāmya |

pratyāhatāśtro giriśa prabhāvād ātmanyavajñāṃ śithilī cakāra || 41 || (fol. 22r1:22v2)

«Sub: Colophon:»

iti śrīraghuvaṃśe mahākāvye kavikālidāsakṛtau nandinīvarapradāno (!) nāma dvitīyaḥ sargaḥ || (fol. 28r:4–5)

iti śrīraghuvaṃśe mahākāvye kavikālidāsakṛtau rājā raragaḥ (!) prasṛtināṃ tṛtīyasargaḥ (!) || (fol. 40r:4–5)

iti śrīraghuvaṃśe mahākāvye śrīkālidāsakṛtau digvijayonāma caturthaḥ sargaḥ | 4 (fol. 40v8:41r2)

iti śrīraghuvaṃśe mahākāvye kavikālidāsaviracite raghuprabodhonāma (!) mapaṃcamaḥ (!) sargaḥ (fol. 63v1–3)

iti śrīraghuvaṃśe mahākāvye kavikālidāsakṛtau svayaṃvaravarṇano (!) nāma ṣaṣthaḥ sargaḥ || 6 || (fol. 76v1–2)

iti śrīraghuvaṃśe mahākāvye kavikālidāsakṛtau strīlā-lābhonāma (!) saptamaḥ sargaḥ || 7 || (fol. 87v8:88r2)

End

raghum eva nivṛttayauvanaṃ tamamānyaṃta nareśvaraṃ prajāḥ |

sahitasya na kevalāṃ śriyaṃ pratipede sakalān guṇānapi |

adhikaṃ śuśubhe śubhaṃ yunā dvitaye tad vayam eva saṃgataṃ |

padamṛddhamajenapaitrikaṃ vinayenāsya navaṃ ca yauvanaṃ || 6 ||

sadayaṃ bubhuje mahābhujaḥ sahasodve || | (fol. 88v3–8)

Colophon

Microfilm Details

Reel No. A 1399/58_A 1400/1

Date of Filming 28-08-1991

Exposures 28+45

Used Copy Kathmandu

Type of Film positive

Catalogued by JU

Date 14-12-2003

Bibliography