A 1399-6 Bṛhajjātaka

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1399/6
Title: Bṛhajjātaka
Dimensions: 32.3 x 12.5 cm x 8 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Jyotiṣa
Date:
Acc No.: NAK 6/4321
Remarks:


Reel No. A 1399/6

Inventory No. 92018

Title Bṛhajjātakaṭīkā

Remarks

Author Varāhamihira

Subject Jyotiṣa

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 32.0 x 12.0 cm

Binding Hole

Folios 8

Lines per Folio 12

Foliation figures in the both margins of the verso under the abbreviation brahma.ṭī.

Place of Deposit NAK

Accession No. 6/4321

Manuscript Features

Excerpts

Beginning

anyathā śāstrebhyosya (!) guṇāvatvaṃ śārdūle nāha bhūyobhiriti bahubhiḥ prājñai paṭudhiyāṃ catura buddhīnāṃ (!) horā prātūnakarmapākastatphalajñāpanāya śabdayukteṣu śāstreṣu bahuvāraṃ kṛtedyapi horāśāstra samudrataraṇebhagnodyamānāṃ arthe śāstralakṣaṇaṃ plavaṃ nāvamārabhe karomi svalpaṃ vṛtai vicitraṃ arthena bahulaṃ sakala samarthakaṃ tasmādyatrodyama bhaṃgo nāsti teṣāṃ miti tātparya (fol. 2r1–3)

End

dvirāśī śatvā (!) bhāvātsvalakṣaṇe yodviddhaḥ mitralakṣaṇaṃ vadhinapyavirodhādanyeʼpaṭhitvānamitrāṇīti śeṣaḥ | taduktaṃ horāmakaraṃde | sva trikoṇa bhāvanādvanāṃtyadhīdharmāṃdhra (!) puravanuṃ gabheśvaroḥ syurnisarga suhṛdopare rayaḥ sasametaditasasabhāṣitaṃ kiṃ tvanuktaya tadudīritārutkirtitā dviṣādudā savalābhāsteta samayamitraśatrubhidhimitraṃ suṛdayo pare iti || 15 ||    || (fol. 9v11–12)

Colophon

iti avaṃtikācārya varāhamirakṛte bṛhajātake rāśi prathamordhyāyaḥ (fol. 5v8)

Sub–colophon

|| iti śrībhaṭṭotpala viracitāyāṃ bṛhajjātakavivṛtau rāśiprabhedādhyāyaḥ prathamodhyāyaḥ || samāptaḥ ||    ||    || (fol. 6v8)

Microfilm Details

Reel No. A 1399/6

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 27-08-2005