A 1399-9 (Meghadūta

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1399/9
Title: [Meghadūta
Dimensions: 24 x 6.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 6/3825
Remarks:


Reel No. A 1399-9 Inventory No. 98147

Title Meghadūtakāvyaṭīkā

Author Kālidāsa

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete, missing

Size 24.0 x 6.5 cm

Folios 9

Lines per Folio 6

Foliation figures in right-hand margin of the verso

Place of Deposit NAK

Accession No. 6/3825

Manuscript Features

Available folios 3,5,7,10,11,12,13,27,59

59v-r is misplaced.

Excerpts

Beginning

…vṛntitecchayātaravomatāḥ iti paribhāṣitā chāyātarava iti kecit tu puṇyodaka śālitayā ʼati gambhīra tava samājena cāmāvāsyād vejanakatābdhara te taduktaṃ suśītāni sugandhīni sarāṃsi ca vanāni ca | sa bhogeti sukhaṃ kuryyur udvegaṃ virahebhṛśam ityucite tan na virahiṇāṃ virahānalopaśamaheto varākāṃkṣitatvena udvegahetuparityāgasya ca sarvvasammatatvāt ata ukta evābhiprāyo grāhyaḥ yekṣaḥ kīdṛśaḥ svādhikāreṇa kanakakānanaparipālanarūpe pramatto ʼnavahita ataeva bharttuḥ kuverasya śāpena astaṃ vināśaṃ gamitaḥ prāpito mahimā māhātmyaṃ devānubhāvaiḥ svargādigamanayogyaśaktir yasya sa tathā |

(fol. 3r1–4)

End

śiraścālanena cātvam ati sūcakaśabdābhāvāt nānumatirata āha cātakairyyācitastvaṃ niḥśabdopi tebhyo jalaṃ dadāsi atra hetum āha yataḥ sādhunāṃ cāṃcitārthasapradānam eva prīti teṣu pratyuktaṃ pravacanaṃ bhavati kriyaiva kevalam uttaraṃ bhavatyarthaḥ(!) yad vā praṇayiṣu yacñā yogiṣu praṇayaḥ premniḥ(!) (fol. 59v5–7)

Colophon

Microfilm Details

Reel No. A 1399/9

Date of Filming 20-08-1991

Exposures 10

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 16-12-2003

Bibliography