A 14-2 Bhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 14/2
Title: Bhāgavatapurāṇa
Dimensions: 62 x 6 cm x 543 folios
Material: palm-leaf
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Purāṇa
Date:
Acc No.: NAK 5/444
Remarks: I

Reel No. A 14/2

Inventory No. 7430

Title Bhāgavatapurāṇa, skandha 10

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Newari

Material palm-leaf

Size 62 x 5 cm

Binding Hole 1, in the centre

Folios 498

Lines per Folio 5

Foliation figures in the left margin of the verso with śrī

Illustrations deities painted on wooden book covers

Place of Deposit NAK

Accession No. 5-444

Manuscript Features

Fols. 1–10 are really missing. Fols. 148, 226, 253, 410-429, 451-459, 472-482, 536 and 549 are also missing but the text is uninterrupted. There is an extra unnumbered folio after 450.

Excerpts

Beginning

svāstreṇa svānāṃ rakṣāṃ vyadhād vibhuḥ ||

antasthaḥ sarvvabhūtānām ātmayogeśyaro hariḥ |
svamāyayāvṛṇog(!) garbhaṃ vairādyāṃḥ(!) kurutantave |
yady apy astraṃ brahmaśiro hy amoghañ cāpratikriyaṃ |
vaiṣṇavaṃ teja āsādya samasāmyad bhṛgūdvaha |
mā masthā(!) hy etad āścaryyaṃ sarvvāścaryyamaye cyute |
ya idaṃ māyayā devyā sṛjaty avati haṃty ajaḥ |
brahmatejovinirmmuktair ātmajaiḥ saha kṛṣṇayā |
prayāṇābhimukhaṃ kṛṣṇam idam āha vṛthā(!) satī || ||

kunty uvāca ||

namasye puruṣaṃ tv ādyam īśvaraṃ prakṛteḥ param |
alakṣyaṃ sarvvabhūtānāṃ〇m(!) antarbahiravasthitam |
māyājamanikācchannam ajñādhokṣajam avyayam |
na lakṣyase mūḍhadṛśāṃ naṭo nāṭyadharo yathā | (fol. 11r1–2)

Sub-Colophons

iti śrībhāgavate mahāpurāṇe prathamaskandhe pārikṣite yudhiṣṭhirānutāpo nāmāṣṭamo dhyāyaḥ || 8 || (fol. 12r)

iti śrībhāgavate mahāpurāṇe prathamaskandhe pārikṣite parvvaṇi yudhiṣṭhirarājya++navamo dhyāyaḥ || 9 || (fol. 13v-14r)

iti śrībhāgavate mahāpurāṇe prathamaskandhe pārikṣite daśamo dhyāyaḥ || 10 || (fol. 15r)

iti śrībhāgavate mahāpurāṇe prathamaskandhe pāritaparvvaṇi ekādaśo dhyāyaḥ || 11 || (fol. 16v)

iti śrībhāgavate mahāpurāṇe prathamaskandhe pārikṣite dvādaśo dhyāyaḥ || 12 || (fol. 17v)

iti śrībhāgavate mahāpurāṇe prathamaskandhe pārikṣite trayodaśo dhyāyaḥ || 13 || (fol. 19v)

iti śrībhāgavate mahāpurāṇe prathamaskandhe pārikṣite yuddhiṣṭhirariṣṭadarśanaṃ nāma caturdaśo dhyāyaḥ || 14 || (fol. 21r)

iti śrībhāgavate mahāpurāṇe prathamaskandhe pārikṣite ++ paṃcadaśo dhyāyaḥ || 15 || (fol. 22v)

iti śrībhāgavate mahāpurāṇe prathamaskandhe pārikṣite ṣoḍaśo dhyāyaḥ || 16 || (fol. 24r)

iti śrībhāgavate mahāpurāṇe prathamaskandhe kalinigraho nāma saptadaśo dhyāyaḥ || 17 || (fol. 25v)

iti śrībhāgavate mahāpurāṇe prathamaskandhe parikṣidbrahmaśāpopalambhanam aṣṭādaśo dhyāyaḥ || 18 || (fol. 27r)

iti śrībhāgavate mahāpurāṇe prathamaskandhe pāramahasyāṃ saṃhitāyāṃ vaiyāśikyāṃ śukaratāgamanaṃ nāma ūnaviṃśatitamo dhyāyaḥ || 19 || (fol. 28v)

samāptaḥ prathamaḥ skandhaḥ ||

iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ vaiyāśikyāṃ dvitīyaskandhe puruṣasasthānuvarṇṇanaṃ prathamo dhyāyaḥ || 1 || (fol. 30r)

iti śrībhāgavate mahāpurāṇe dvitīyaskandhe puruṣasasthānuvarṇṇanaṃ dvitīyo dhyāyaḥ || 2 || (fol. 31v)

iti śrībhāgavate mahāpurāṇe dvitīyaskandhe puruṣavarṇṇanaṃ nāma tṛtīyo dhyāyaḥ || 3 || (fol. 32v)

iti śrībhāgavate mahāpurāṇe dvitīyaskandhe puruṣasasthānuvarṇṇanaṃ nāma caturtho dhyāyaḥ || 4 || (fol. 33v)

iti śrībhāgavate mahāpurāṇe dvitīyaskandhe mahāpuruṣasasthānuvarṇṇanaṃ pañcamo dhyāyaḥ || 5 || (fol. 34v)

iti śrībhāgavate mahāpurāṇe dvitīyaskandhe puruṣasasthānuvarṇṇanaṃ ṣaṣṭho dhyāyaḥ || 6 || (fol. 36r)

iti śrībhāgavate mahāpurāṇe dvitīyaskandhe brahmanāradasamvāde saptamo dhyāyaḥ || 7 || (fol. 38v)

iti śrībhāgavate mahāpurāṇe dvitīyaskandhe parikṣidapaśro ‚ṣṭamo dhyāyaḥ || 8 || (fol. 39v)

iti śrībhāgavate mahāpurāṇe dvitīyaskandhe puruṣasasthānuvarṇṇanaṃ navamo dhyāyaḥ || 9 || (fol. 41r)

iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ vaiyāśikyāṃ dvitīyaskandhe puruṣasasthānuvarṇṇanaṃ daśamo dhyāyaḥ || 10 ||

samāpto dvitīyaḥ skaṃdhaḥ || || (fol. 42v)<ref name="ftn1">Colophon on folio 44v is not readable.</ref>

iti śrībhāgavate mahāpurāṇe tṛtīyaskandhe viduroddhavasaṃvāde dvitīyo dhyāyaḥ || 2 || (fol. 45v)

iti śrībhāgavate mahāpurāṇe tṛtīyaskandhe viduroddhavasaṃvāde tṛtīyo dhyāyaḥ || 3 || (fol. 46v)

iti śrībhāgavate mahāpurāṇe tṛtīyaskandhe vidudhavasaṃvāde caturtho dhyāyaḥ || 4 || (fol. 48r)

iti śrībhāgavate mahāpurāṇe tṛtīyaskandhe paṃcamo dhyāyaḥ || 5 || (fol. 49v)

iti śrībhāgavate mahāpurāṇe tṛtīyaskandhe ṣaṣṭho dhyāyaḥ || 6 || (fol. 51r)

iti śrībhāgavate mahāpurāṇe tṛtīyaskandhe +++ saptamo dhyāyaḥ || 7 || (fol. 52r)

iti śrībhāgavate mahāpurāṇe tṛtīyaskandhe ‘ṣṭamo dhyāyaḥ || 8 || (fol. 53v)

iti śrībhāgavate mahāpurāṇe tṛtīyaskandhe padmodbhave navamo dhyāyaḥ || 9 || (fol. 55r)

iti śrībhāgavate mahāpurāṇe tṛtīyaskandhe daśamo dhyāyaḥ ||10 || (fol. 56r)

iti śrībhāgavate mahāpurāṇe tṛtīyaskandhe ekādaśo dhyāyaḥ || 11 || (fol. 57v)

iti śrībhāgavate mahāpurāṇe tṛtīyaskandhe dvādaśo dhyāyaḥ || 12 || (fol. 59r)

iti śrībhāgavate mahāpurāṇe tṛtīyaskandhe trayodaśo dhyāyaḥ || 13|| (fol. 61r)

iti śrībhāgavate mahāpurāṇe tṛtīyaskandhe digikaśyapasaṃvāde caturddaśo dhyāyaḥ || 14 || (fol. 63r)

iti śrībhāgavate mahāpurāṇe tṛtīyaskandhe paṃcadaśo dhyāyaḥ || 15 || (fol. 65r)

iti śrībhāgavate mahāpurāṇe tṛtīyaskandhe ṣoḍaśo dhyāyaḥ || 16 || (fol. 66v)

iti śrībhāgavate mahāpurāṇe tṛtīyaskandhe saptadaśo dhyāyaḥ || 17 || (fol. 67v)

iti śrībhāgavate mahāpurāṇe tṛtīyaskandhe hiraṇyākṣavadhe ‘ṣṭādaśo dhyāyaḥ || 18 || (fol. 68v)

iti śrībhāgavate mahāpurāṇe tṛtīyaskandhe hiraṇyākṣavadhaḥ ekonaviṃśatitamo dhyāyaḥ || 19 || (fol. 70r)

iti śrībhāgavate mahāpurāṇe tṛtīyaskandhe viṃśatitamo dhyāyaḥ || 20 || (fol. 72r)

iti śrībhāgavate mahāpurāṇe tṛtīyaskandhe ekaviṃśatitamo dhyāyaḥ || 21 || (fol. 73v)

iti śrībhāgavate mahāpurāṇe tṛtīyaskandhe dvāviṃśatitamo dhyāyaḥ || 22 || (fol. 75r)

iti śrībhāgavate mahāpurāṇe tṛtīyaskandhe kāpileye trayoviśatitamo dhyāyaḥ || 23 || (fol. 77r)

iti śrībhāgavate mahāpurāṇe tṛtīyaskandhe caturvviṃśatitamo dhyāyaḥ || 24 || (fol. 78v)

iti śrībhāgavate mahāpurāṇe tṛtīyaskandhe paṃcaviṃśatitamo dhyāyaḥ || 25 || (fol. 80r)

iti śrībhāgavate mahāpurāṇe tṛtīyaskandhe kāpileye tattvasamāmnāyaḥ ṣaḍviṃśatitamo dhyāyaḥ || 26 || (fol. 82r)

iti śrībhāgavate mahāpurāṇe tṛtīyaskandhe saptaviṃśatitamo dhyāyaḥ || 27 || (fol. 83r)

iti śrībhāgavate mahāpurāṇe tṛtīyaskandhe sādhanānuṣṭhānam aṣṭāviṃśatitamo dhyāyaḥ || 28 || (fol. 85r)

iti śrībhāgavate mahāpurāṇe tṛtīyaskandhe ekonatriṃśattamo dhyāyaḥ || 29 || (fol. 86r)

iti śrībhāgavate mahāpurāṇe tṛtīyaskandhe kāpileye karmmavipāka triṃśo dhyāyaḥ || 30 || (fol. 87r-v)

iti śrībhāgavate mahāpurāṇe tṛtīyaskandhe jīvagati ekatriṃśattamo dhyāyaḥ || 31 || (fol. 89r)

iti śrībhāgavate mahāpurāṇe tṛtīyaskandhe dvātriṃśattamo dhyāyaḥ || 32 || (fol. 90r)

iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ vaiyāsikyāṃ tṛtīyaskandhe kāpileye trayastriṃśattamo dhyāyaḥ || 33 || (fol. 91v)

samāptaś cāyaṃ tṛtīyaskandhe (!) || 3 || (fol. 91v)

iti śrībhāgavate mahāpurāṇe caturthe skandhe dākṣāyaṇaṃ nāma prathamo dhyāyaḥ || 1 || (fol. 93v)

iti śrībhāgavate mahāpurāṇe caturthe skandhe dakṣaśāpo dvitīyo dhyāyaḥ || 2 || (fol. 95r)

iti śrībhāgavate mahāpurāṇe caturthe skaṃndhe umārudrasamvāde tṛtīyo dhyāyaḥ || 3 || (fol. 96r)

iti śrībhāgavate mahāpurāṇe caturthe skandhe satīdehotsarggaś caturtho dhyāyaḥ || 4 || (fol. 97v)

iti śrībhāgavate mahāpurāṇe caturthe skandhe dakṣayajñasamthanaṃ nāma pacamo dhyāyaḥ || 5 || (fol. 98v)

iti śrībhāgavate mahāpurāṇe caturthe skandhe rudrasāntvanaṃ ṣaṣṭho dhyāyaḥ || 6 || (fol. 100v)

iti śrībhāgavate mahāpurāṇe caturthe skandhe dakṣayajñasamudbhavaḥ saptamo dhyāyaḥ || 7 || (fol. 103v)

iti śrībhāgavate mahāpurāṇe caturthe skandhe dhruvacarite ‘ṣṭamo dhyāyaḥ || 8 || (fol. 106r)

iti śrībhāgavate mahāpurāṇe caturthe skandhe navamo dhyāyaḥ || 9 || (fol. 109r)

(fol. no colophon at the end of adhyāya 10: folio 110r)

iti śrībhāgavate mahāpurāṇe caturthe skaṃdhe ekādaśo dhyāyaḥ || 11 || (fol. 111r)

iti śrībhāgavate mahāpurāṇe caturthe skandhe dhruvasvarggārohaṇaṃ dvādaśo dhyāyaḥ || 12 || (fol. 113r)

iti śrībhāgavate mahāpurāṇe caturthe skandhe trayodaśo dhyāyaḥ || 13 || (fol. 114v)

iti śrībhāgavate mahāpurāṇe caturthe skandhe caturddaśo dhyāyaḥ || 14 || (fol. 116r)

iti śrībhāgavate mahāpurāṇe caturthe skandhe pṛthucarite paṃcadaśo dhyāyaḥ || 15 || (fol. 117r)

iti śrībhāgavate mahāpurāṇe caturthe skandhe ṣoḍaśo dhyāyaḥ || 16 || (fol. 118r)

iti śrībhāgavate mahāpurāṇe caturthe skandhe pṛthuvijayo dharānigrahaḥ saptadaśo dhyāyaḥ || 17 || (fol. 119r)

iti śrībhāgavate mahāpurāṇe caturthe skandhe vijayo nāmāṣṭādaśo dhyāyaḥ || 18 || (fol. 120r)

iti śrībhāgavate mahāpurāṇe caturthe skandhe pṛthucarite aśvamedhikam ekonaviṃśatitamo dhyāyaḥ || 19 || (fol. 121v)

iti śrībhāgavate mahāpurāṇe caturthe skandhe viṃśatitamo dhyāyaḥ || 20 || (fol. 123r)

iti śrībhāgavate mahāpurāṇe caturthe skandhe ekaviṃśatitamo dhyāyaḥ || 21 || (fol. 125r)

iti śrībhāgavate mahāpurāṇe caturthe skandhe dvāviṃśatitamo dhyāyaḥ || 22 || (fol. 127r)

iti śrībhāgavate mahāpurāṇe caturthe skandhe trayoviṃśatitamo dhyāyaḥ || 23 || (fol. 128v)

iti śrībhāgavate mahāpurāṇe caturthe skandhe rudragītaṃ nāma trayoviṃśatitamo dhyāyaḥ || 23 || (fol. 131r)

(23 mistakingly for 24)

iti śrībhāgavate mahāpurāṇe caturthe skandhe purañjanopākhyāne pañcaviṃśatitamo dhyāyaḥ || 25 || (fol. 133r)

iti śrībhāgavate mahāpurāṇe caturthe skandhe purañjanopākhyāne ṣaḍviṃśatitamo dhyāyaḥ || 26 || (fol. 134r)

iti śrībhāgavate mahāpurāṇe caturthe skandhe purañjanopākhyāne saptaviṃśatitamo dhyāyaḥ || 27 || (fol. 135r)

iti śrībhāgavate mahāpurāṇe caturthe skandhe aṣṭāviṃśatitamo dhyāyaḥ || 28 || (fol. 137r)

iti śrībhāgavate mahāpurāṇe caturthe skandhe catuskandhe nāradaprācīnabahiḥsamvāde adhyātmapārokṣyam nāma ekonatriṃśatitamo dhyāyaḥ || 29 || (fol. 140r)

iti śrībhāgavate mahāpurāṇe caturthe skandhe prācetasa triṃśatitamo dhyāyaḥ || 30 || (fol. 141v)

iti śrībhāgavate mahāpurāṇe pāramahaṃsyām saṃhitāyāṃ vaiyāśikyāṃ caturthe skandhe prācetasopākhyāne ekatriṃśatitamo dhyāyaḥ || 31 || (fol. 142v)

samāptaṃ caturthaṃ skandham itiḥ || ❁ || (fol. 142v)

iti śrībhāgavate mahāpurāṇe paṃcamaskandhe prathamo dhyāyaḥ || 1 || (fol. 145r)

iti śrībhāgavate mahāpurāṇe paṃcamaskandhe dvitīyo dhyāyaḥ || 2 || (fol. 146v)

iti śrībhāgavate mahāpurāṇe paṃcamaskandhe tṛtīyo dhyāyaḥ || 3 || (fol. 147v)

iti śrībhāgavate mahāpurāṇe paṃcamaskandhe ṛṣabhadevānucarite caturtho dhyāyaḥ || 4 || (fol. 149v)

iti śrībhāgavate mahāpurāṇe paṃcamaskandhe ṛṣabhadevānucarite pañcamo dhyāyaḥ || 5 || (fol. 151r)

iti śrībhāgavate mahāpurāṇe pañcamaskandhe ṣaṣṭho dhyāyaḥ || 6 || (fol. 152v)

iti śrībhāgavate mahāpurāṇe pañcamaskandhe bhagavatparicaryyāyāṃ saptamo dhyāyaḥ || 7 || (fol. 153v)

iti śrībhāgavate mahāpurāṇe paṃcamaskandhe ādibharatacaritaṃ nāmāṣṭamo dhyāyaḥ || 8 || (fol. 155r)

iti śrībhāgavate mahāpurāṇe paṃcamaskandhe jaḍabharatanāma navamo dhyāyaḥ || 9 || (fol. 156v)

iti śrībhāgavate mahāpurāṇe paṃcamaskandhe jaḍabharatcarite daśamo dhyāyaḥ || 10 || (fol. 158r)

iti śrībhāgavate mahāpurāṇe paṃcamaskandhe brāhmaṇarahūgaṇasaṃvāde ekādaśo dhyāyaḥ || 11 || (fol. 159r)

iti śrībhāgavate mahāpurāṇe pañcamaskandhe brāhmaṇarahūgaṇasamvāde dvādaśo dhyāyaḥ || 12 || (fol. 159v)

iti śrībhāgavate mahāpurāṇe pañcamaskandhe trayodaśo dhyāyaḥ || 13 || (fol. 161r)

iti śrībhāgavate mahāpurāṇe paṃcamaskandhe bharatopākhyāne brāhmaṇarahūgaṇasamvāde caturdaśo dhyāyaḥ || 14 || (fol. 163r-v)

iti śrībhāgavate mahāpurāṇe paṃcamaskandhe priyavratānucarite paṃcadaśo dhyāyaḥ || 15 || (fol. 164r)

iti śrībhāgavate mahāpurāṇe pañcamaskandhe bhuvanakoṣavarṇṇanaṃ ṣoḍaśo dhyāyaḥ || 16 || (fol. 165v)

iti śrībhāgavate mahāpurāṇe pañcamaskandhe saptadaśo dhyāyaḥ || 17 || (fol. 167r)

iti śrībhāgavate mahāpurāṇe paṃcamaskandhe bhuvanakoṣavarṇṇanan nāmāṣṭādaśo dhyāyaḥ || 18 || (fol. 169r)

iti śrībhāgavate mahāpurāṇe paṃcamaskaṃdhe jambūdvīpopavarṇṇanam ekonaviṃśatimo dhyāyaḥ || 19 || (fol. 170v)

iti śrībhāgavate mahāpurāṇe pañcamaskaṃdhe samudradvīpaniveśaparimāna(!)lakṣaṇaṃ nāma viṃśatitamo dhyāyaḥ || 20 || (fol. 172v-173r)

iti śrībhāgavate mahāpurāṇe pañcamaskandhe yotiścakrānuvarṇṇanaṃ ekaviṃśatitamo dhyāyaḥ || 21 || (fol. 173v)

iti śrībhāgavate mahāpurāṇe paṃcamaskandhe yotiścakrānuvarṇṇane dvāviṃśatitamo dhyāyaḥ || 22 || (fol. 174v)

iti śrībhāgavate mahāpurāṇe pañcamaskandhe trayoviṃśatitamo dhyāyaḥ || 23 || (fol. 175v)

iti śrībhāgavate mahāpurāṇe paṃcamaskandhe vivaropavarṇṇanaṃ nāma caturvviśatitamo dhyāyaḥ || 24 || (fol. 177v)

iti śrībhāgavate mahāpurāṇe paṃcamaskaṃdhe vivaravidhyupavarṇṇanaṃ pañcaviṃśatitamo dhyāyaḥ || 25 || (fol. 178v)

iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ vaiyāśikyāṃ paṃcamaskandhe narakānuvarṇṇanaṃ nāma ṣaḍviṃśatitamo dhyāyaḥ || 26 || (fol. 181v)

samāpta (!) paṃcama skandhaḥ || ||

iti śrībhāgavate mahāpurāṇe ṣaṣṭhaskandhe ajāmilopākhyāne viṣṇuyamapuruṣasamvādaḥ prathamo dhyāyaḥ || 1 || (fol. 183v)

iti śrībhāgavate mahāpurāṇe ṣaṣṭhaskandhe dvitīyo dhyāyaḥ || 2 || (fol. 185r)

iti śrībhāgavate mahāpurāṇe ṣaṣṭhaskandhe yamapuruṣasamvāde tṛtīyo dhyāyaḥ || 3 || (fol. 186v)

iti śrībhāgavate mahāpurāṇe ṣaṣṭhaskandhe bhagavaddakṣasaṃvādaś caturtho dhyāyaḥ || 4 || (fol. 188v)

iti śrībhāgavate mahāpurāṇe ṣaṣṭhaskandhe dakṣān nāradaśāpaḥ pañcamo dhyāyaḥ || 5 || (fol. 189v)

iti śrībhāgavate mahāpurāṇe ṣaṣṭhaskandhe ṣaṣṭho dhyāyaḥ || 6 || (fol. 191r)

iti śrībhāgavate mahāpurāṇe ṣaṣṭhaskandhe saptamo dhyāyaḥ || 7 || (fol. 192v)

iti śrībhāgavate mahāpurāṇe ṣaṣṭhaskandhe nārāyaṇavarmmopadeśo ’ṣṭamo dhyāyaḥ || 8 || (fol. 194r)

iti śrībhāgavate mahāpurāṇe ṣaṣṭhaskandhe bhagavadupadeśo nāma navamo dhyāyaḥ || 9 || (fol. 196r)

iti śrībhāgavate mahāpurāṇe ṣaṣṭhaskandhe daśamo dhyāyaḥ || 10 || (fol. 197r)

iti śrībhāgavate mahāpurāṇe ṣaṣṭhaskandhe vṛtravadhe vṛtra+++ nāmaikādaśo dhyāyaḥ || 11 || (fol. 198v)

iti śrībhāgavate mahāpurāṇe ṣaṣṭhaskandhe vṛtravadho nāma dvādaśo dhyāyaḥ || 12 || (fol. 199v)

iti śrībhāgavate mahāpurāṇe ṣaṣṭhaskandhe indras tryaodaśo dhyāyaḥ || 13 || (fol. 200v)

iti śrībhāgavate mahāpurāṇe ṣaṣṭhaskandhe citraketucarite caturddaśo dhyāyaḥ || 14 || (fol. 202v)

iti śrībhāgavate mahāpurāṇe ṣaṣṭhaskandhe śokopanodanaṃ nāma pañcadaśo dhyāyaḥ || 15 || (fol. 203v)

iti śrībhāgavate (fol. ac: bhagavate) mahāpurāṇe ṣaṣṭhaskandhe paramapuruṣādeśe citraketūpākhyāne ṣoḍaśo dhyāyaḥ || 16 || (fol. 205v-206r)

iti śrībhāgavate mahāpurāṇe ṣaṣṭhe skandhe citraketūpākhyānaṃ saptadaśo dhyāyaḥ || 17 || (fol. 207r)

iti śrībhāgavate mahāpurāṇe ṣaṣṭhaskandhe marudutpattir aṣṭādaśo dhyāyaḥ || 18 || (fol. 209v)

iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ṣaṣṭhaskandhe maru(fol. dgr)nānāṃ(!) ekonaviṃśatitamo dhyāyaḥ || 19 || (fol. 210v)

samāptaḥ ṣaṣṭhaḥ skandhaḥ || 6 || (fol. 210v)

iti śrībhāgavate mahāpurāṇe saptamaskandhe yudhiṣṭhiranāradasamvāde prathamo dhyāyaḥ || 1 || (fol. 212r)

iti śrībhāgavate mahāpurāṇe saptamaskandhe dvitīyo dhyāyaḥ || 2 || (fol. 214r)

iti śrībhāgavate mahāpurāṇe saptamaskandhe tṛtīyo dhyāyaḥ || 3 || (fol. 215v)

iti śrībhāgavate mahāpurāṇe saptamaskandhe caturtho dhyāyaḥ || 4 || (fol. 216v)

iti śrībhāgavate mahāpurāṇe saptamaskandhe prahr(!)ādānucarite paṃcamo dhyāyaḥ || 5 || (fol. 218v)

iti śrībhāgavate mahāpurāṇe saptamaskandhe prahr(!)ādānucarite ṣaṣṭho dhyāyaḥ || 6 || (fol. 220r)

iti śrībhāgavate mahā(fol. ac: mahr)purāṇe saptamaskandhe daityānuśāsanaṃ nāma saptamo dhyāyaḥ || 7 || (fol. 221v)

iti śrībhāgavate mahāpurāṇe saptamaskandhe prahr(!)ādacarite hiraṇyakaśipuvadha ‘ṣṭamo dhyāyaḥ || 8 || (fol. 223r)

iti śrībhāgavate mahāpurāṇe saptamaskandhe navamo dhyāyaḥ || 9 || (fol. 227v)

iti śrībhāgavate mahāpurāṇe saptamaskandhe yudhiṣṭhiranāradasaṃvāde tripuravijaye daśamo dhyāyaḥ || 10 || (fol. 229-230r)

iti śrībhāgavate mahāpurāṇe saptamaskaṃdhe sadācāranirṇṇaye ekādaśo dhyāyaḥ || 11 || (fol. 231r)

iti śrībhāgavate mahāpurāṇe saptamaskandhe āśramalakṣaṇavidhi dvā(fol. ac:dva)daśo dhyāyaḥ || 12 || (fol. 232r)

iti śrībhāgavate mahāpurāṇe saptamaskandhe yudhiṣṭhiranāradasamvāde yatidharmmas trayodaśo dhyāyaḥ || 13 || (fol. 233v)

iti śrībhāgavate mahāpurāṇe saptamaskandhe caturddaśo dhyāyaḥ || 14 || (fol. 234v)

iti śrībhāgavate mahāpurāṇe pāramahasyāṃ saṃhitāyāṃ vaiyāśikyāṃ (!) saptamaskandhe prahr(!)ādānucarite yudhiṣṭhiranāradasamvāde sadācāre pañcadaśo dhyāyaḥ || 15 || (fol. 237v)

samāptaḥ saptamaskandhaḥ || 7 || (fol. 237v)

iti śrībhāgavate mahāpurāṇe aṣṭamaskandhe manvantarānuvarṇṇanaṃ prathamo dhyāyaḥ || 1 || (fol. 238v)

iti śrībhāgavate mahāpurāṇe aṣṭamaskandhe gajendropākhyāna dvitīyo dhyāyaḥ || 2 || (fol. 239v)

iti śrībhāgavate mahāpurāṇe aṣṭamaskandhe gajendramokṣaṇaṃ nāma tṛtīyo dhyāyaḥ || 3 || (fol. 240v)

iti śrībhāgavate mahāpurāṇe aṣṭamaskandhe manvantarānuvarṇṇane gajendramokṣopāṣyāne caturtho dhyāyaḥ || 4 || (fol. 241v)

iti śrībhāgavate mahāpurāṇe aṣṭamaskandhe amṛtamathanāraṃbhe paṃcamo dhyāyaḥ || 5 || (fol. 243r)

iti śrībhāgavate mahāpurāṇe aṣṭamaskandhe amṛtamaṃthane ṣaṣṭho dhyāyaḥ || 6 || (fol. 244v)

iti śrībhāgavate mahāpurāṇe aṣṭamaskandhe amṛtamanthane saptamo dhyāyaḥ || 7 || (fol. 246r)

iti śrībhāgavate mahāpurāṇe aṣṭamaskandhe bhagavanmāyopalambhanam aṣṭamo dhyāyaḥ || 8 || (fol. 248r)

iti śrībhāgavate mahāpurāṇe aṣṭamaskandhe amṛtamathane navamo dhyāyaḥ || 9 || (fol. 248v-249r)

iti śrībhāgavate mahāpurāṇe aṣṭamaskandhe devāsuraraṇe daśamo dhyāyaḥ || 10 || (fol. 250v)

iti śrībhāgavate mahāpurāṇe aṣṭamaskandhe devāsurasaṃgrāme ekādaśo dhyāyaḥ || 11 || (fol. 252r)

iti śrībhāgavate mahāpurāṇe aṣṭamaskandhe nārāyaṇaśaṅkarasamvāde dvādaśo dhyāyaḥ || 12 || (fol. 255r)

iti śrībhāgavate mahāpurāṇe aṣṭamaskandhe manvantarānuvarṇṇanaṃ trayodaśo dhyāyaḥ || 13 || (fol. 256r)

iti śrībhāgavate mahāpurāṇe aṣṭamaskandhe manvantarānuvarṇṇanaṃ catu(!)ddaśo dhyāyaḥ || 14 || (fol. 256v)

iti śrībhāgavate mahāpurāṇe aṣṭamaskandhe paṃcadaśo dhyāyaḥ || 15 || (fol. 257v)

iti śrībhāgavate mahāpurāṇe aṣṭamaskandhe kaśyapaditisamvāde ṣoḍaśo dhyāyaḥ || 16 || (fol. 259v)

iti śrībhāgavate mahāpurāṇe aṣṭamaskandhe bhagavadavatāraḥ saptadaśo dhyāyaḥ || 17 || (fol. 261r)

iti śrībhāgavate mahāpurāṇe aṣṭamaskandhe balivāmanasamvāde aṣṭādaśo dhyāyaḥ || 18 || (fol. 262r)

iti śrībhāgavate mahāpurāṇe aṣṭamaskandhe vāmanacarite ekonaviṃśatitamo dhyāyaḥ || 19 || (fol. 263v)

iti śrībhāgavate mahāpurāṇe aṣṭamaskandhe mahāpuruṣaviśvarūpam nāma viṃśatitamo dhyāyaḥ || 20 || (fol. 264v)

iti śrībhāgavate mahāpurāṇe aṣṭamaskandhe baligrahaṇam ekaviṃśatitamo dhyāyaḥ || 21 || (fol. 266r)

iti śrībhāgavate mahāpurāṇe aṣṭamaskandhe balimokṣaṇaṃ nāma dvāviṃśatitamo dhyāyaḥ || 22 || (fol. 267v)

iti śrībhāgavate mahāpurāṇe aṣṭamaskandhe vāmanānucarite trayoviṃśatitamo dhyāyaḥ || 23 || (fol. 268v)

iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ aṣṭamaskandhe matsyamanusaṃvādo caturvvi(!)śatitamo dhyāyaḥ || 24 || (fol. 270v)

samāpto ṣṭamaḥ skandhaḥ || (fol. 270v)

iti śrībhāgavate mahāpurāṇe navamaskandhe ailopākhyānaṃ nāma prathamo dhyāyaḥ || 1 || (fol. 272r)

iti śrībhāgavate mahāpurāṇe navamaskandhe dvitīyo dhyāyaḥ || 2 || (fol. 273r)

iti śrībhāgavate mahāpurāṇe navamaskandhe tṛtīyo dhyāyaḥ || 3 || (fol. 274r)

iti śrībhāgavate mahāpurāṇe navamaskandhe ambarīṣacaritaṃ caturtho dhyāyaḥ || 4 || (fol. 277r)

iti śrībhāgavate mahāpurāṇe navamaskandhe ambarīṣacaritaṃ nāma pañcamo dhyāyaḥ || 5 || (fol. 278r)

iti śrībhāgavate mahāpurāṇe navamaskandhe saubharyyupākhyāne ṣaṣṭho dhyāyaḥ || 6 || (fol. 279v)

iti śrībhāgavate mahāpurāṇe navamaskandhe hariścandropākhyāne saptamo dhyāyaḥ || 7 || (fol. 280v)

iti śrībhāgavate mahāpurāṇe navamaskandhe sagaropākhyānam aṣṭamo dhyāyaḥ || 8 || (fol. 281v)

iti śrībhāgavate mahāpurāṇe navamaskandhe sūryyavaṃśānukīrttanaṃ navamo dhyāyaḥ || 9 || (fol. 283r)

iti śrībhāgavate mahāpurāṇe navame skandhe rāmacaritaṃ nāma daśamo dhyāyaḥ || 10 || (fol. 285v)

iti śrībhāgavate mahāpurāṇe rāmānucaritam ekādaśo dhyāyaḥ || 11 || (fol. 287r)

iti śrībhāgavate mahāpurāṇe navamaskandhe sūryyavaṃśānukīrttanaṃ dvādaśo dhyāyaḥ || 12 || (fol. 287v)

iti śrībhāgavate mahāpurāṇe videśa(!)vaṃśānuvarṇṇanaṃ trayodaśo dhyāyaḥ || 13 || (fol. 288v)

iti śrībhāgavate mahāpurāṇe ailacaritaṃ caturddaśo dhyāyaḥ || 14 || (fol. 290r)

iti śrībhāgavate mahāpurāṇe navame skandhe śrīparaśurāmacaritaṃ pañcadaśo dhyāyaḥ || 15 || (fol. 291v)

iti śrībhāgavate mahāpurāṇe navamaskandhe viśvāmitragotravarṇṇanaṃ nāma ṣoḍaśo dhyāyaḥ || 16 || (fol. 293r)

iti śrībhāgavate mahāpurāṇe navamaskandhe kṣattra(!)vṛddhānavarṇṇanaṃ saptadaśo dhyāyaḥ || 17 || (fol. 293v)

iti śrībhāgavate mahāpurāṇe navamaskandhe yayāticaritam aṣṭādaśo dhyāyaḥ || 18 || (fol. 295r)

iti śrībhāgavate mahāpurāṇe navame skandhe yayātricaritam ekonaviṃśatitamo dhyāyaḥ || 19 || (fol. 296r)

iti śrībhāgavate mahāpurāṇe navamaskandhe bharatavaṃśavarṇṇanaṃ nāma viṃśatitamo dhyāyaḥ || 20 || (fol. 297v)

iti śrībhāgavate mahāpurāṇe navamaskandhe vaṃśānuvarṇṇanaṃ ekaviṃśatitamo dhyāyaḥ || 21 || (fol. 299r)

iti śrībhāgavate mahāpurāṇe navamaskandhe bārhadratharājavarṇṇanaṃ nāma dvāviṃśatitamo dhyāyaḥ || 22 || (fol. 300v)

iti śrībhāgavate mahāpurāṇe navamaskandhe yaduvaṃśānuvarṇṇanaṃ trayoviṃśatitamo dhyāyaḥ || 23 || (fol. 301v)

iti śrībhāgavate mahāpurāṇe navamaskandhe pāramahaṃsyāṃ saṃhitāyāṃ yaduvaṃśānukīrttanaṃ kṛṣṇamahimā caturvviṃśatitamo dhyāyaḥ || 24 || (fol. 303v)

samāpto navamaskandheḥ (!) || || (fol. 303v)

iti śrībhāgavate mahāpurāṇe daśamaskandhe prathamo dhyāyaḥ || 1 || (fol. 306r)

iti śrībhāgavate mahāpurāṇe daśamaskandhe dvitīyo dhyāyaḥ || 2 || (fol. 307v)

iti śrībhāgavate mahāpurāṇe daśame skandhe śrī kṛṣṇāvatāre tṛtīyo dhyāyaḥ || 3 || (fol. 309r)

iti śrībhāgavate mahāpurāṇe daśamaskandhe ‘suramantrita nnāma caturtho ‘dhyāyaḥ || 4 || (fol. 311r)

iti śrībhāgavate mahāpurāṇe daśamaskandhe vasudevanandasamāgamaḥ pañcamo dhyāyaḥ || 5 || (fol. 312r)

iti śrībhāgavate mahāpurāṇe daśamaskandhe pūtanāmokṣe ṣaṣṭho dhyāyaḥ || 6 || (fol. 313v)

iti śrībhāgavate mahāpurāṇe daśamaskandhe śakaṭavarttana tṛṇāvarttavadhaśca saptamo dhyāyaḥ || 7 || (fol. 315r)

iti śrībhāgavate mahāpurāṇe daśamaskaṃdhe bālakrīḍāyām aṣṭamo dhyāyaḥ || 8 || (fol. 317r)

iti śrībhāgavate mahāpurāṇe daśamaskandhe bālakrīḍāyām ulūkhalabandhano nāma navamo ‘dhyāyaḥ || 9 || (fol. 318r)

iti śrībhāgavate mahāpurāṇe daśamaskandhe yamalārjjunabhaṃjanaṃ nāma daśamo dhyāyaḥ || 10 || (fol. 319v)

iti śrībhāgavate mahāpurāṇe daśamaskandhe bakāsuravadhe ekādaśo dhyāyaḥ || 11 || (fol. 321r)

iti śrībhāgavate mahāpurāṇe daśamaskandhe ’ghāsuravadho nāma dvādaśo dhyāyaḥ || 12 || (fol. 323r)

iti śrībhāgavate mahāpurāṇe daśamaskandhe brahmamohāmohāyanodanan nāma trayodaśo dhyāyaḥ || 13 || (fol. 325r)

iti śrībhāgavate mahāpurāṇe daśamaskandhe catriddaśo dhyāyaḥ || 14 || (fol. 327v)

iti śrībhāgavate mahāpurāṇe daśamaskandhe bālakrīḍāyāṃ paṃcadaśo dhyāyaḥ || 15 || (fol. 329v)

iti śrībhāgavate mahāpurāṇe daśamaskandhe kālīyavimokṣaṇam nāma ṣoḍaśo dhyāyaḥ ||16 || (fol. 332v)

iti śrībhāgavate mahāpurāṇe daśamaskandhe dāvāgnimokṣaṇa saptādaśo (!) dhyāyaḥ || 17 || (fol. 333r-v)

iti śrībhāgavate mahāpurāṇe daśamaskandhe bālakrīḍāyāṃ pralambavadho nāmāṣṭādaśo dhyāyaḥ || 18 || (fol. 334v)

iti śrībhāgavate mahāpurāṇe daśamaskandhe dāvāgnimokṣaṇam ekonaviṃśatitamo dhyāyaḥ || 19 || (fol. 335r)

iti śrībhāgavate mahāpurāṇe daśamaskandhe viṃśatitamo dhyāyaḥ || 20 || (fol. 336v)

iti śrībhāgavate mahāpurāṇe daśamaskandhe vanakrīḍāyāṃ ekaviṃśatitamo dhyāyaḥ || 21 || (fol. 337v)

iti śrībhāgavate mahāpurāṇe daśamaskandhe dvāviṃśatitamo dhyāyaḥ || 22 || (fol. 338v)

iti śrībhāgavate daśamaskandhe yajñapatyudarśaṇaṃ trayoviṃśatitamo dhyāyaḥ || 23 || (fol. 340v)

iti śrībhāgavate mahāpurāṇe daśamaskandhe indramakhaś caturvviṃśatitamo dhyāyaḥ || 24 || (fol. 342r)

iti śrībhāgavate mahāpurāṇe daśamaskandhe govarddhanadhāraṇam nāma paṃcaviṃśatitamo dhyāyaḥ || 25 || (fol. 343r)

iti śrībhāgavate mahāpurāṇe daśamaskandhe nandagopasamvādaḥ ṣaḍviṃśatitamo dhyāyaḥ || 26 || (fol. 343v)

iti śrībhāgavate mahāpurāṇe daśamaskandhe kṛṣṇābhiṣekaṃ nāma saptāviṃśatitamo dhyāyaḥ || 27 || (fol. 344v)

iti śrībhāgavate mahāpurāṇe daśamaskandhe nandamokṣaṇa ‘ṣṭaviṃśatitamo dhyāyaḥ || 28 || (fol. 345r)

iti śrībhāgavate mahāpurāṇe daśamaskandhe rāmakrīḍāyām ekanatriṃśo (!) dhyāyaḥ || 29 || (fol. 347r)

iti śrībhāgavate mahāpurāṇe daśamaskandhe rāmakrīḍāyāṃ triṃśatitamo ‘dhyāyaḥ || 30 || (fol. 348v)

iti śrībhāgavate mahāpurāṇe daśamaskandhe rāmakrīḍāyām ekaviṃ(!)śatitamo dhyāyaḥ || 31 || (fol. 349r)

iti śrībhāgavate mahāpurāṇe daśamaskandhe rāmakrīḍāyāṃ bhagavaddarśanam nāma dvātriṃśattamo ‘dhyāyaḥ || 32 || (fol. 350r)

iti śrībhāgavate mahāpurāṇe daśamaskandhe rāmakrīḍāyāṃ trayastriṃśattamo dhyāyaḥ || 33 || (fol. 351v)

iti śrībhāgavate mahāpurāṇe daśamaskandhe śaṅkhacūḍavadhaś catustriṃśatitamo dhyāyaḥ || 34 || (fol. 352v)

iti śrībhāgavate mahāpurāṇe daśamaskandhe paṃcattriṃśattamo dhyāyaḥ || 35 || (fol. 354r)

iti śrībhāgavate mahāpurāṇe daśame skandhe kaṃsamantraḥ ṣaṭtriṃśattamo dhyāyaḥ || 36 || (fol. 355r)

iti śrībhāgavate mahāpurāṇe daśame skandhe kalivyomavadhaḥ saptatriṃśattamo dhyāyaḥ || 37 || (fol. 356v)

iti śrībhāgavate mahāpurāṇe daśamaskandhe ‘krūrāgamanam nāmāṣṭātriṃśattamo ‘dhyāyaḥ || 38 || (fol. 358r)

iti śrībhāgavate mahāpurāṇe daśamaskandhe ūnacatvāriṃśattamo dhyāyaḥ || 39 || (fol. 360r)

iti śrībhāgavate mahāpurāṇe daśamaskandhe mahāpuruṣastavanaṃ catvāriṃśatitamo ‘dhyāyaḥ || 40 || (fol. 361r)

iti śrībhāgavate mahāpurāṇe daśamaskandhe purapraveśe ekacatvāriṃśatitamo dhyāyaḥ || 41 || (fol. 363r)

iti śrībhāgavate mahāpurāṇe daśamaskandhe mallaraṃgopavarṇṇanaṃ nāma dvicatvāriṃśattamo dhyāyaḥ || 42 || (fol. 364r)

iti śrībhāgavate mahāpurāṇe daśamaskandhe mallakrīḍāyāṃ [[tri]]catvāriṃśatitamo dhyāyaḥ || 43 || (fol. 365v)

iti śrībhāgavate mahāpurāṇe daśamaskandhe kaṃsavadhaś catuścatvāriṃśatitamo dhyāyaḥ || 44 || (fol. 367r)

iti śrībhāgavate mahāpurāṇe daśamaskandhe gurukulavṛddhiḥ paṃcacatvāriṃśatitamo dhyāyaḥ || 45 || (fol. 368v)

iti śrībhāgavate mahāpurāṇe daśamaskandhe uddhavayānaṃ ṣaṭcatvāriṃśatitamo dhyāyaḥ || 46 || (fol. 270r-v)

iti śrībhāgavate mahāpurāṇe daśamaskandhe uddhavapratiyāne saptacatvāriśatitamo dhyāyaḥ || 47 || (fol. 373r)

iti śrībhāgavate mahāpurāṇe daśamaskandhe aṣṭacatvāriṃśatitamo dhyāyaḥ || 48 || (fol. 374r)

iti śrībhāgavate mahāpurāṇe daśame skandhe ekonapaṃcāśattamo dhyāyaḥ || 49 || (fol. 375r)

iti śrībhāgavate mahāpurāṇe daśamaskandhe paṃcāśattamo dhyāyaḥ || 50 || (fol. 377r)

iti śrībhāgavate mahāpurāṇe daśamaskandhe yavanavadhe muca(!)kundstave ekañcāśattamo dhyāyaḥ || 51 || (fol. 379r-v)

iti śrībhāgavate mahāpurāṇe daśamaskandhe rukmiṇyudvāho nāma dvipañcāśattamo dhyāyaḥ || 52 || (fol. 381r)

iti śrībhāgavate mahāpurāṇe daśamaskandhe rukmiṇīharaṇo tripañcāśattamo dhyāyaḥ || 53 || (fol. 382v)

iti śrībhāgavate mahāpurāṇe daśame skandhe rukmiṇyudvāho stavaś catuḥpañcāśattamo dhyāyaḥ || 54 || (fol. 384v)

iti śrībhāgavate mahāpurāṇe daśamaskandhe pradyumnadarśane saṃbaravadhaḥ paṃcapaṃcāśattamo dhyāyaḥ || 55 || (fol. 386r)

iti śrībhāgavate mahāpurāṇe daśamaskandhe syamantakopakhyāne ṣaṭpañcāśattamo dhyāyaḥ || 56 || (fol. 387v)

iti śrībhāgavate mahāpurāṇe daśamaskandhe syamantakopakhyāne saptapaṃcāśattamo dhyāyaḥ || 57 || (fol. 389r)

iti śrībhāgavate mahāpurāṇe daśamaskandhe aṣṭamahiṣyudvāhe aṣṭapañcāśattamo dhyāyaḥ || 58 || (fol. 391r)

iti śrībhāgavate mahāpurāṇe daśamaskandhe parijātaharaṇan nāma narakavadhaś ca navapañcāśattamo ‘dhyāyaḥ || 59 || (fol. 393r)

iti śrībhāgavate mahāpurāṇe daśamaskandhe bhagavdrukmiṇīsamvāde ṣaṣṭhitamo(!) dhyāyaḥ || 60 || (fol. 395r-v)

iti śrībhāgavate mahāpurāṇe daśamaskandhe rukmivadha ekaṣaṣṭhitamo (!) dhyāyaḥ || 61 || (fol. 396v)

iti śrībhāgavate mahāpurāṇe daśamaskandhe bāṇayuddhe dviṣaṣṭhitamo (!) dhyāyaḥ || 62 || (fol. 398r)

iti śrībhāgavate mahāpurāṇe daśamaskandhe triṣaṣṭhitamo dhyāyaḥ || 63 || (fol. 399v)

iti śrībhāgavate mahāpurāṇe daśamaskandhe mṛgopākhyāye catuḥṣaṣṭhitamo dhyāyaḥ || 64 || (fol. 401r)

iti śrībhāgavate mahāpurāṇe daśamaskandhe pañcaṣaṣṭhitamo dhyāyaḥ || 65 || (fol. 402r)

iti śrībhāgavate mahāpurāṇe daśamaskandhe pauṇḍrakakāśirājavadhaḥ ṣaṭṣaṣṭhitamo dhyāyaḥ || 66 || (fol. 403v)

iti śrībhāgavate mahāpurāṇe daśamaskandhe dvividavadhaḥ saptaṣaṣṭhitamo dhyāyaḥ || 67 || (fol. 404v)

iti śrībhāgavate mahāpurāṇe daśamaskandhe aṣṭaṣaṣṭhitamo ‘dhyāyaḥ || 68 || (fol. 406v)

iti śrībhāgavate daśamaskandhe ūnasaptatitamo dhyāyaḥ || 69 || (fol. 408r)

iti śrībhāgavate mahāpurāṇe daśamaskandhe saptatitamo dhyāyaḥ || 70 || (fol. 430r)

[folio 431b and 432a hradly or not readable] (fol. ...) || 71 || (fol. 431v)

iti śrībhāgavate mahāpurāṇe daśamaskandhe jarāsaṇdhavadho dvisaptatitamo dhyāyaḥ || 72 || (fol. 433r)

iti śrībhāgavate mahāpurāṇe daśamaskandhe rājasūya trisaptatitamo dhyāyaḥ || 73 || (fol. 434v)

iti śrībhāgavate mahāpurāṇe daśamaskandhe śiśupālavadhaś catuḥsaptatitamo dhyāyaḥ || 74 || (fol. 436r)

iti śrībhāgavate mahāpurāṇe daśamaskandhe daryyodhanamānabhaṃga pañcasaptatitamo dhyāyaḥ || 75 || (fol. 437v)

iti śrībhāgavate mahāpurāṇe daśamaskandhe saubhavadhe ṣaṭsaptatitamo dhyāyaḥ || 76 || (fol. 438v)

iti śrībhāgavate mahāpurāṇe daśamaskandhe śālvavadhe saptasaptatitamo dhyāyaḥ || 77 || (fol. 439v)

iti śrībhāgavate mahāpurāṇe daśamaskandhe baladevatīrthayātrāyāṃ sūtavadhe nāma aṣṭasaptatitamo ‘dhyāyaḥ || 78 || (fol. 441r)

iti śrībhāgavate mahāpurāṇe daśamaskandhe baladevatīrthayātrāyāṃ ekonāśītitamo dhyāyaḥ || 80 || (fol. 442r)

iti śrībhāgavate mahāpurāṇe daśamaskandhe pṛthukopākhyāne bhagavadbrāhmaṇasaṃvāde aśītitamo ‘dhyāyaḥ || 80 || (fol. 443v)

iti śrībhāgavate mahāpurāṇe daśamaskandhe ekāśītitamo ‘dhyāyaḥ || 81 || (fol. 445r)

iti śrībhāgavate mahāpurāṇe daśamaskandhe tīrthayātrāyāṃ dvaśītitamo dhyāyaḥ || 82 || (fol. 446v)

iti śrībhāgavate mahāpurāṇe daśamaskandhe tryaśītitamo ‘dhyāyaḥ || 83 || (fol. 448v)

iti śrībhāgavate mahāpurāṇe daśamaskandhe caturā(!)śītitamo dhyāyaḥ || 84 || (fol. 450v)

iti śrībhāgavate mahāpurāṇe daśamaskandhe pañcāśītitamo dhyāyaḥ || 85 || (fol. 462r)

iti śrībhāgavate mahāpurāṇe daśamaskandhe ṣaḍaśītitamo dhyāyaḥ || 86 || (fol. 464r)

iti śrībhāgavate mahāpurāṇe daśamaskandhe nāradanārāyaṇasaṃvāde saptāśītitamo dhyāyaḥ || 87 || (fol. 466v)

iti śrībhāgavate mahāpurāṇe daśamaskandhe aṣṭāśītitamo dhyāyaḥ || 88 || (fol. 468r)

iti śrībhāgavate mahāpurāṇe daśamaskandhe dvijakumārabharaṇa navāsītitamo dhyāyaḥ || 89 || (fol. 470v)

[folio no. 472-482 missing, te+t complete]

iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ daśamaskandhe vaiyāsikyāṃ śrīkṛṣṇavaṃśānuvarṇṇanaṃ navatitamo dhyāyaḥ || 90 || || (fol. 483r)

|| || samāpto daśamaskandhaḥ || || (fol. 483v)

iti śrībhāgavate mahāpurāṇe ekādaśe skandhe prathamo dhyāyaḥ || 1 || (fol. 484r)

iti śrībhāgavate mahāpurāṇe ekādaśe skandhe vasudevanāradasaṃvāde jayantopākhyāna vidahapraśno dvitīyo dhyāyaḥ || 2 || (fol. 486r)

iti śrībhāgavate mahāpurāṇe ekādaśe skandhe jayantopākhyāne videśapraśne tṛtīyo dhyāyaḥ || 2(!) || (fol. 488r-v)

iti śrībhāgavate mahāpurāṇe ekādaśe skandhe jayantopākhyāne caturtho dhyāyaḥ || 4 || (fol. 489v)

iti śrībhāgavate mahāpurāṇe ekādaśaskandhe vasudevanāradasamvāde pañcamo dhyāyaḥ || 5 || (fol. 491v)

iti śrībhāgavate mahāpurāṇe ekāda(!)skandhe bhagavaduddhavasamvāde ṣaṣṭho dhyāyaḥ || 6 || (fol. 493v)

iti śrībhāgavate mahāpurāṇe ek0(!)daśe skandhe saptamo dhyāyaḥ || 7 || (fol. 496r)

iti śrībhāgavate mahāpurāṇe ekādaśaskandhe aṣṭamo dhyāyaḥ || 8 || (fol. 497v)

iti śrībhāgavate mahāpurāṇe ekādaśaskandhe navamo dhyāyaḥ || 9 || (fol. 499r)

iti śrībhāgavate mahāpurāṇe ekādaśe skandhe bhagavaduddhavasamvāde daśamo dhyāyaḥ || 10 || (fol. 500r)

iti śrībhāgavate mahāpurāṇe ekādaśe skandhe bhagavaduddhavasamvāde ekādaśo dhyāyaḥ || 11 || (fol. 502r)

iti śrībhāgavate mahāpurāṇe ekādaśe skandhe bhagavaduddhavasamvāde dvādaśo dhyāyaḥ || 12 || (fol. 503r)

iti śrībhāgavate mahāpurāṇe ekādaśe skandhe bhagavaduddhavayāne trayodaśo dhyāyaḥ || 13 || (fol. 504v)

iti śrībhāgavate mahāpurāṇe ekādaśe skandhe caturddaśo dhyāyaḥ || 14 || (fol. 506r)

iti śrībhāgavate mahāpurāṇe ekādaśaskandhe bhagavaduddhavasamvāde pañcadaśo dhyāyaḥ || 15 || (fol. 507v)

iti śrībhāgavate mahāpurāṇe [[ekā]]daś[[e]]<me> skandhe bhagavaduddhavasaṃvāde mahāvibhūtir nnāma ṣoḍaśo dhyāyaḥ || 16 || (fol. 509r)

iti śrībhāgavate mahāpurāṇe ekādaśe skandhe bhagavaduddhavasamvāde varṇṇāśramavibhāgaḥ saptadaśo dhyāyaḥ || 17 || (fol. 510v-511r)

iti śrībhāgavate mahāpurāṇe ekādaśe skandhe bhagavaduddhavasaṃvāde aṣṭdaśo dhyāyaḥ || 18 || (fol. 512v)

iti śrībhāgavate mahāpurāṇe ekādaśe skandhe bhagavaduddhavasaṃvāde ekonaviṃśatitamo dhyāyaḥ || 19 || (fol. 514r)

iti śrībhāgavate mahāpurāṇe ekādaśe skandhe bhagavaduddhavasaṃvāde viṃśatitamo dhyāyaḥ || 20 || (fol. 515r)

iti śrībhāgavate mahāpurāṇe ekādaśe skandhe ekaviṃśatitamo dhyāyaḥ || 21 || (fol. 516v)

iti śrībhāgavate mahāpurāṇe ekādaśe skandhe dvāviṃśatitamo dhyāyaḥ || 22 || (fol. 518v)

iti śrībhāgavate mahāpurāṇe ekādaśe skandhe bhikṣugītaṃ trayoviṃśatitamo dhyāyaḥ || 23 || (fol. 521r)

iti śrībhāgavate mahāpurāṇe ekādaśe skandhe caturvviṃśatitamo dhyāyaḥ || 24 || (fol. 522r)

iti śrībhāgavate mahāpurāṇe ekādaśe skandhe paṃcaviṃśatitamo dhyāyaḥ || 25 || (fol. 523r)

iti śrībhāgavate mahāpurāṇe ekādaśe skandhe ṣaḍviṃśatitamo dhyāyaḥ || 26 || (fol. 524v) iti śrībhāgavate mahāpurāṇe ekādaśe skandhe mahāpuruṣārādhanavidhir nnāma saptaviṃśatitamo dhyāyaḥ || 27 || (fol. 526r)

iti śrībhāgavate mahāpurāṇe ekādaśe skandhe bhagavaduddhavasaṃvāde paramārthanirṇṇayo aṣṭāviṃśatitamo dhyāyaḥ || 28 || (fol. 528r)

iti śrībhāgavate mahāpurāṇe ekādaśe skandhe ekonatriṃśatitamo dhyāyaḥ || 29 || (fol. 529v)

iti śrībhāgavate mahāpurāṇe ekādaśe skandhe (fol. mauśaleyr) triṃśattamo dhyāyaḥ || 30 || (fol. 531v)

iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ ekādaśe skandhe (fol. mauśalayr) ekatriṃśatitamo dhyāyaḥ || 31 || (fol. 532v)

samāpta ekādaśaskandhaḥ || (fol. 532v)

iti śrībhāgavate mahāpurāṇe dvādaśaskandhe prathamo dhyāyaḥ || 1 || (fol. 534r)

iti śrībhāgavate mahāpurāṇe dvādaśe skandhe dvitīyo dhyāyaḥ || 2 || (fol. 535v)

iti śrībhāgavate mahāpurāṇe dvādaśe skandhe yugadharmmānuvarṇṇanaṃ tṛtīyo dhyāyaḥ || 3 || (fol. 538r)

iti śrībhāgavate mahāpurāṇe dvādaśe skandhe paramārthanirṇṇayaś caturtho dhyāyaḥ || 4 || (fol. 539v)

iti śrībhāgavate mahāpurāṇe dvādaśe skandhe pralayapramāṇalakṣaṇa pañcamo dhyāyaḥ || 5 || (fol. 540r)

iti śrībhāgavate mahāpurāṇe dvādaśe skandhe vedaśā(!)praṇayanaṃ ṣaṣṭho dhyāyaḥ || 6 || (fol. 542v)

iti śrībhāgavate mahāpurāṇe dvādaśe skandhe vedaśākhāpraṇayanaṃ saptamo dhyāyaḥ || 7 || (fol. 543v)

iti śrībhāgavate mahāpurāṇe dvādaśe skandhe mārkkaṇḍeyopākhyāne naranārāyaṇastavāṣṭamo dhyāyaḥ || 8 || (fol. 545v)

iti śrībhāgavate mahāpurāṇe dvādaśe skandhe mārkkaṇḍeyopākhyāne navamo dhyāyaḥ || 9 || (fol. 547r)

iti śrībhāgavate mahāpurāṇe dvādaśaskandhe mārkkaṇḍeyopākhyāne daśamo dhyāyaḥ || 10 || (fol. 548r-v)

iti śrībhāgavate mahābhāgavate(!) dvādaśe skandhe ādityavyūhahṛdayavarṇṇane ekādaśo dhyāyaḥ || 11 || (fol. 551v)

iti śrībhāgavate mahāpurāṇe pāramahaṃsyāⅠ dvādaśe skandhe pratisaṃkramaṇoma(!) dvādaśo dhyāyaḥ || 12 || (fol. 554r) <references/>

End

yaṃ brahmāvaruṇendramaruta(!) stanvanti divyai stavair
vedaiḥ sāṅgapadakramopaniṣadair ggāyanti yaṃ sāmagāḥ |
dhyānāvasthitatadgatena manasā paśyanti yaṃ yogino
yasyāntaṃ na viduḥ surāsuragaṇā devāya tasmai namaḥ ||

pṛṣṭhe bhrāmyadamandamandaragirigrāvāgrakaṇḍū〇yanān
nidrāloḥ kamaṭhākṛter bbhagavataḥ śvāsānilāḥ pāntu vaḥ |
yatsaṃskārakalānuvarttanavaśād velāviśīrṇṇāmbhasāṃ
jātāyātam(!) atandritaṃ jalanidher nnadyāpi(!) viśrāmyati ||

namas tasmai bhagavate vāsudevāya sākṣiṇe |
ya idaṃ kṛpayā kasmai vyācacakṣye(!) mumukṣave ||
yogīndrāya nama〇s tasmai śukāya brahmarūpiṇe |
saṃsārasarppadaṣṭaṃ yo viṣṇurātam amūmucat || || (fol. 554v2–4)

Colophon

iti śrībhāgavate mahāpurāṇe paramahaṃsyāṃ saṃhitāyāṃ vaiyāsikyāṃ dvādaśe skandhe saṃkhyāvarṇṇanaṃ nāma trayodaśo dhyāyaḥ || 13 || samāptedaṃ(!) śrībhāgavatamahāpurāṇam iti ||

vidvāṃsaḥ śamayanti bhūpatigajān yatkīrttikāvyāṃkuśair
yan dīnā kalikarṇṇam ety anadadheḥ(!) karṇṇe pi karṇṇapathāṃ(!)
yaṃ nāthaṃ pratipadya kiṃ ca pṛthivī śrī nāma śokaṃ jahau so<ref name="ftn2">The last pāda is missinng; obviously it was rubbed away to record that King Pratāpamalla read the text and completed in 18 days. </ref>

samvat 768 jyeṣṭhakṛṣṇaamāvāsyān(!) tithau ārdrānakṣatre e dine śrīśrījayapratāpamalladevena śrīśrīśrībhāgavatārambhaḥ kṛtaḥ aṣṭadaśadinābhyantare pārāyanasamāptiḥ kṛtāḥ(!) || śubham astu sarvvadā kāra(!) || || || (fol. 554v4–6) <references/>

Microfilm Details

Reel No. A 14/2

Date of Filming 16-08-70

Type of Film negative

Used Copy Berlin

Catalogued by JV

Revised by DA

Date 11-11-2004


<references/>