A 14-3 Bhāgavatapurāṇa

From ngmcp
Jump to: navigation, search

Template:NR

Manuscript culture infobox

Filmed in: A 14/3
Title: Bhāgavatapurāṇa
Dimensions: 62 x 6.4 cm x 554 folios
Material: paper?
Condition: damaged
Scripts: Maithili
Languages: Sanskrit
Subjects: Purāṇa
Date: LS 418
Acc No.: NAK 5/389
Remarks: = A 1366/4-1367/1 and B 10/2;

Reel No. A 14-3

Inventory No. 91302

Title Bhāgavatapurāṇa

Subject Purāṇa

Language Sanskrit

Manuscript Details

Script Maithili

Material palm-leaf

State incomplete

Size 62 x 6.4 cm

Binding Hole 1

Folios 554

Lines per Folio 5–6

Foliation figures in the left margin of the verso with śrī

Scribe Giripati Miśra, Śrīdharapati Miśra

Date of Copying LS 418 bhādra

Donor Murāri śarman

Place of Deposit NAK

Accession No. 5-389

Manuscript Features

Missing folios: 1-31. Marginal notes are found on many of the folios.

Excerpts

Beginning

(II.122) rājovāca ||

yathā sandhāryate brahman dhāraṇā yatra saṃmatā |

yādṛśī vā hared āśu puruṣasya manomalam || ||

ṛṣir uvāca ||

jitāsano jitaśvāso jitasaṅgo jitendriyaḥ |

sthūle bhagavato rūpe manaḥ sandhārayed dhiyā |

viśeṣas tasya deho yaṃ sthaviṣṭhaś ca sthavīyasāṃ |

yatredaṃ dṛśyate viśvaṃ bhūtaṃ bhavyaṃ bhavac ca sat |

aṇḍakośe śarīre smin saptāvaraṇasaṃyute |

vairājaḥ purośo yo sau bhagavān dhāraṇāśrayaḥ || (fol. 32v1–2)

End

pṛṣṭhe bhrāmyadamandamandaragirigrāvā〇grakaṇḍūyanan

nidrāloḥ kamaṭhākṛter bhagavataḥ śvāsānilāḥ pāntu vaḥ |

yatsaṃskārakalānuvarttanavaśād velāviśīrṇṇāmbhasāṃ

yātāyātam atandritaṃ jalanidher nnādyāpi viśrāmyati ||

namas tasmai bhagavate vāsudevāya sākṣiṇe |

ya idaṃ kṛpayā kasmai vyācacakṣe mumukṣa〇ve ||

yogīndrāya namas tasmai śukāya brahmarūpiṇe |

saṃsārasarppadaṣṭaṃ yo viṣṇurātam amūmucat ||<ref name="ftn1">In printed editions, more verses are found in this adhyāya and they are arranged in a different order. </ref> (fol. 592v3–4)

Colophon

iti śrībhāgavate mahāpurāṇe pāramahaṃsyāṃ saṃhitāyāṃ vaiyāsikyāṃ dvādaśaskandhe purāṇasaṃkhyānuvarṇṇanaṃ nāma trayodaśodhyāyaḥ ||

samāptaś cāpi dvādaśaḥ skandhaḥ ||

śrīmadbhāgavataṃ purāṇam idaṃ saṃpūrṇṇam iti ||

lasaṃ 418 bhādre paramavaiṣṇavaśrīmurāriśarmmanideśāc chrīgiripatilikhitā vāsaṣṭhimiśraśrīdharapatinā likhitam iti || (fol. 592v4–5)

Microfilm Details

Reel No. A14/3–15/0

Date of Filming 18-08-70

Exposures 555

Used Copy Berlin

Type of Film negative

Remarks = A 1366/4–1367/1

Film continues in A 15 but the part in new reel is not treated as A 15/1.

Catalogued by DA

Date 30-09-2004


<references/>