A 140-10 Bhūtaḍāmaratantra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 140/10
Title: Bhūtaḍāmaratantra
Dimensions: 28.5 x 9 cm x 56 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/4
Remarks:


Reel No. A 140-10 Inventory No. 11979

Title Bhūtaḍāmaratantra

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 28.5 x 9.0 cm

Folios 56

Lines per Folio 5

Foliation figures in the middle right-hand margin of the verso

Scribe Viśvānanda

Date of Copying NS 955

Place of Deposit NAK

Accession No. 5/4

Manuscript Features

❖ oṁ namaḥ śrībhūḍāmaya(!) ||

There are two exposures of fols. 29v–30r and three exposures of fols. 50v–51r.

śrīman naipālikevarṣe, vāṇaviśikhanandane ||

māse rādhe śite pakṣe, harite ca śubhe dine || (Fol. 56r3–4, exp.60b ll. 3–4)

In the second pāda of the aforementioned stanza, vāṇaviśikhanandane is written for the date. But the common use of the nandana is nanda which indicates the number 9.

Excerpts

Beginning

❖ oṁ namaḥ śrībhūtaḍāmarāya ||     ||

evaṃ mayā śrutam ekasmin samaye bhagavān sarvatathāgata[ḥ] kāyavākcttadharavajrayoṣidbhage vijahāra || athāto bhūtaḍāmaramahātantrarāje, sarvabhūtabhūtīnāṃ sādhanavidhivistaraṃ pravakṣyāmi || ity āha bhagavān mahāvajradharas trailokyādhipatiḥ || nadi(!)saṃgame śmaśāne, ekavṛkṣe devāyatane, śrīvajradharagṛhe, ity evam ādisthāne ʼṣṭasādhayet tatkṣaṇād eva siddhyati | yaddine siddhyati, bhūtabhūtīnāṃ sakulagotrasambhavān nasyati ||

atha maheśvaramahādevasya, śrīkrodhādhipatiḥ sādhukaramahāt (!) | shādhu 2 mahādeva subhāṣitam iti || atha bhagavān sarvabhūtamāraṇamantrapadaṃ bhāṣate sma || (fol. 1v1–5)

End

adhyātmaśūnyatāʼ bahirdhāśūnyatā, adhyātmabahirdhāśūnyatā, śūnyatāśūnyatā, mahāśūnyatā, paramārthaśūnyatā, saṃskṛtaśūnyatā, asaṃskṛtaśūnyatā, atyantaśūnyatā, anavarā(gra)śūnyatāʼ anavakāraśūnyatā, prakṛtiśūnyatā, sarvadharmaśūnyatā, svalakṣaṇaśūnyatā, anupalaṃbhaśūnyatā, abhāvaśūnyatā, svabhāvaśūnyatā, abhāvasvabhāvaśūnyatā, ity āṣṭādaśa śūnyatāś ceti ||

bhūto parājito rājā, a⟨j⟩jitaḥ puraṇas tathā ||

āpūraṇapracaṇḍāś ca, śmaśānādhipatir mmahān ||

kuleśvaro rthabhūteśaḥ, svājñākṛt kiṃkarottamaḥ ||

kiṅkarībhūtabhūtiś ca, aṣṭau ḍāmaratantrake ||     || (fol. 55r5–55v5)

Colophon

iti bhūtaḍāmaramahātanrajāje yakṣiṇīsādhanapaṭalo ṣṭamaḥ ||     ||

idam avocat mahāguhyakādhipatir vajrakulapraṇetā narakulasya saṃpannatān mahātantrarāje śrīvajradhārabhāṣitam abhyanandann iti ||     ||

ity āryabhūtaḍāmaramahātantrarāje aṣṭau ḍāmaraḥ sapādalakṣād uddhṛtaḥ samāptaḥ ||    ||

ye dharmmā hetuprabhavā,

hetus teṣāṃ tathāgataḥ || hy avadat

teṣāṃ [ca] yo nirodha,

evaṃvādī mahāśramaṇaḥ ||     ||

śrīman naipālikevarṣe, vāṇaviśikhanandane ||

māse rādhe śite pakṣe, harite ca śubhe dine ||

śrīviśvānandanāmeyaṃ, likhet (!) śrībhūtaḍāmarau(!) ||

etat pūṇyānubhāvena, sarvasattvahitāsayaṃ ||    ||  (fol. 55v5–56r5)

Microfilm Details

Reel No. A 140/10

Date of Filming not indicated

Exposures 62

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 10-02-2009

Bibliography