A 140-13 Kalparājamahātantra

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 140/13
Title: Kāṇhadoha
Dimensions: 32 x 15.5 cm x 41 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/594
Remarks:


Reel No. A 140/13

Inventory No. 113504

Title Kalparājamahātantra

Remarks

Author

Subject Bauddha

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.0 x 15.5 cm

Binding Hole(s)

Folios 51

Lines per Page 11

Foliation figures on the verso; in the upper left-hand margin under the abbreviation ka.rā. and in the lower right-hand margin under the word guru

Scribe

Date of Copying VS 1955

Place of Copying

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 5/594

Manuscript Features

Excerpts

«Beginning»

oṁ namaḥ śrīmaṃjuvajrāya || ||

evaṃ māyā śrutam ekasmin samaye bhagavān sarvatathāgatakāyavākcittavajrayoginībhageṣu vijahāra || āryānandaprabhṛtivītarāgapramukhan āryāvalokiteśvarādāśīti(!) koṭiyogeśvaramadhye vajradha[ṃ] vyavalokya smita[m] akārṣīt || atha vajradharotthāyāsanād ekāntarāsaṃga(!) kṛtvā dakṣiṇajānumaṇḍalaṃ pṛthivyāṃ pratiṣthāpya kṛtājalipuṭo(!) bhūtvā bhagavantam adhyeṣayāmāsa || (fol. 1v1-4)


«End»

sarvam praṇevantaṃ śrīkāra[ṃ] yojayet kramataḥ para evaṃ japet tato mantrasiddhā ḍākinījālasambara(!) ||

ṣaḍmāsamātrato vaśya(!) mūkībhāvaprasaṇgata[ḥ] ||

dīyate ʼsau mahāyogī siddhyate jalam uttamam ||

sarveṣāṃ eva mantrāṇāṃ lakṣyāyutajāpyatāṃ ||

sidhyate mantrarājāno hṛdayottamajāpataḥ ||

vīraḍākinīsiddhānta[ḥ] svachākārī(!) bhaviṣyati ||

parapurapraveśagamanaṃ catu[r]dvāraś ca latyate ||

vicareda(!) mahāyogī nānārūpaparo bhavet || (fol. 50v7-10)


«Colophon» itit kalparājatantre śrīsambarodbhave mahāmaṇḍalarājo nāma paṭalaḥ trayodaśamaḥ(!) ||

idam abocat mahāguhyakādhipatir varjakulapraṇetā narakuvalasya saṃpannatā mahā || tantrarāje ḍākinījālasambarodbhava oṁḍiyānavinirgataḥ sapādalakṣād udbhutaḥ trayodaśabhuvaṇapaṭalaḥ samāptaṃ(!) ||

ya(!) dharma hetuprabhavā

hetus teṣāṃ tathāgataḥ hy avadat

teṣāṃ yo nirodha

evaṃ vādī mahāśramaṇaṃ(!) || ||

itit saṃvat 1955 sāla miti bhādraśudi 11 roja 7 tad dine saṃpūrṇam || || śubham || ❁ || (fol. 49v11-51r4)

Microfilm Details

Reel No. A 140-13

Date of Filming not indicated

Exposures 57

Used Copy Kathmandu

Type of Film digital copy

Remarks

Catalogued by HP

Date 16-04-2017

Bibliography