A 140-15 Kṛṣṇayamāritantra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 140/15
Title: Kṛṣṇayamāritantra
Dimensions: 32 x 14 cm x 16 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 4/4
Remarks:


Reel No. A 140-15 Inventory No. 35754

Title Kṛṣṇayamārītantra

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Devangari

Material paper

State complete

Size 32.0 x 14.0 cm

Folios 16

Lines per Folio 10

Foliation figures in the lower right-hand marign on the verso

Place of Deposit NAK

Accession No. 4/4

Manuscript Features

There are two exposures of fols. 4v–5r.

Excerpts

Beginning

oṁ namo ratnatrayāya ||     ||

namaḥ śrīkṛṣṇayamāraye ||     ||

namaḥ śrīvajrasattvāya ||

evaṃ mayā śrutam ekasmin samaye bhagavān sarvatathāgata[ḥ] kāyvākcittasarvavajrayoṣidbhageṣu vijahāra || mohavajrayamāriṇā ca ||

piśunavajrayamāriṇā ca || rāgavajrayamāriṇā ca || īrṣyāvajrayamāriṇā ca || dveṣavajrayamāriṇā ca || mudgarayamāriṇā ca || daṇḍayamāriṇā ca || padmayamāriṇā ca || (khaḍga)yamāriṇā ca || vajracarcikayā ca vajravārāhyā ca || vajrasarasvatyā ca || vajragauryā ca || evaṃ pramukhair mahāyamārisaṃghaiḥ || atha khalu bhagavān vajrapāṇir vajrasatvaṃ sarvatathāgatādhipatim āmaṃtrayāmāsa || atha khalu bhagavān khavajrai(!)bhyaḥ sarvamāranikṛtanavajraṃ nāma samādhiṃ svakāyavākcittavajrebhyo niścārayāmāsa || (fol. 1v1–5)

End

tvaṃ vajrapāṇe imaṃ yamārikrodhaṃ rūpaṃ mahāvajrabhairavakāyaṃ samādhāya mārān nāmān asurān devān yakṣān rākṣasān trāsaya bhīṣaya mārayety uktam || tasyāṃ velāyāṃ mayā bhagavataḥ sakāśāc chrutaṃ || ekakṣaṇena gṛhītaṃ avadhāritaṃ saṃgīnitaṃ suṣṭhu †ca va† sādhu(!) ca cittam utpāditaṃ ||     || idam avocan mahāguhyakādhipatir (vajrakulapraṇetamirakūṭabalasya) saṃpanna(!)no mahātaṃtrarāja oḍiyānavinirgataḥ sapādalakṣa uddhṛtaḥ samāptaḥ ||     || (fol. 16r6–9)

Colophon

iti sarvatathāgatakāyavākcittakṛṣṇayamāritaṃtre kathāpaṭalo ṣṭādaśama(!)ḥ || 18 ||

śrīkṛṣṇayamārītaṃtre (rākṣasamāptaḥ) ||     || śubham ||     || (fol. 16r9–10)

Microfilm Details

Reel No. A 140/15

Date of Filming not indicated

Exposures 19

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 06-02-2009

Bibliography