A 140-16 Hevajratantra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 140/16
Title: Hevajratantra
Dimensions: 46 x 20 cm x 14 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 3/239
Remarks:


Reel No. A 140-16 Inventory No. 23778

Title Hevajratantra

Remarks a.k.a Hevajraḍākinījālamahātantrarāja

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Devangari

Material paper

State complete

Size 46.0 x 20.0 cm

Folios 14

Lines per Folio 15–16

Foliation figures in the lower right-hand margin on the verso

Date of Copying NS 781?, VS 1951?

Place of Deposit NAK

Accession No. 3/239

Manuscript Features

Excerpts

Beginning

❖ oṁ namaḥ śrīherukāye(!) ||

hevajrāya namaḥ

evaṃ mayā srutam ekasmin samaye bhagavān sarvvatathāgata[ḥ] kāyavākcittavajrayoṣidbhageṣu vijahāra⟨ḥ⟩ ||      ||

tatra bhagavān āha⟨ḥ⟩ ||

sarvvatathāgatakāyavākcittahṛdayaṃ bhaṭṭārakaṃ guhyataraṃ || aho vajra†gadbha†sādhumahākṛpā bodhisatvamahāsatvavajrasatvasya mahāsamayaśatvasya hṛdaye hevajrākhyaṃ śṛṇu ||     ||vajra†gadbha† uvāca ||

vajrasatva[ḥ] bhavet kasmāt mahāśatva[ḥ] bhavet kathaṃ ||

śamayasatva[ḥ] bhaven(!) keṇa(!) kathayantu bhagavān<ref name="ftn1">Grammatical error (Pāṇini)</ref> mayi ||

bhagavān āha ||

abhedyavajram ity uktan nu śatvaṃ tribhavasyaikatā⟨ḥ⟩

anayā prajñā(!)yā yuktā(!) vajrasatva iti smṛtaḥ

mahājñānarasaiḥ pūrṇa[ḥ] mahāsatvan(!) niga⟨r⟩dyate || (fol. 1v1–4)

End

athāha vajrī catasro nābhiṣekagāthā kathayāmāsa ||

mahāvajraṃ mahāghaṇṭaṃ gṛhṇa vajrapratisthitaḥ ||

vajrācāryo si adyaiva kuru siṣyasaṃgrahaṃ yathā buddhai[s] turanais tu śiṣyan te bodhiputrakā

mayā guhyābhiṣekena sikto si cittadhārayā

(ra)(‥)sthānaṃ dā devi(!)m viśvarūpaṃ(!) manoramāṃ

(gṛhṇa) (gṛhṇa) mahāsattva (gṛhṇītvāṃ) pūjanaṃ kuru

idaṃ jñānaṃ mahāsūkṣmaṃ vajramaṇḍa(ra)bhopamaṃ

virajaṣkaṃ mokṣadaṃ śāntaṃ pitā (te tvam) api svayaṃ ||

vajrapadmādhisthānamantraḥ ||     || oṁ padmasukhādhānamahānāgamahāsukha dada caturānandabhāvakavi śva hūṁ hūṁ hūṁ kuruṣva me || oṁ vajramahādveṣa[ḥ] dveṣacaturānandadāyakaḥ || kharāmukhaikaraso nātha hūṁ hūṁ hūṁ kāyaṃ kuruṣva me || śirasi oṁkāraṃ || hṛdaye hūṁkāraṃ || kuṃjalke ākāraṃ || mahātaṃtrarājamāyākalva ||     || (fol. 14r14–14v3)

Colophon

iti śrīdvātriṃśatkalpoddhṛta-advayam ekahevajraḍākinījālamahātantrarāja[ḥ] samāptam(!) ||     ||

na jñātaṃ śrīherukākṣaṃ sarvvatantraniruttaraṃ

ye na jānaṃti hevajra[ṃ] sarvvatantranirūpakaṃ ||

te siddhikākṣiśo(!) bhrāntā bhramanti bhramacakrake

yasya yasya kulo[d]bhūtās tasya tasyānurūpakāḥ ||

yoginyo samvṛtācārā pūjanīyā vicakṣaṇaiḥ ||

na(ṭo)kanti sarvvaṣvaṃ, yogini(!)nāṃ satsukhaṃ svayaṃ ||

svaparā[r]thaikavṛttīnāṃ gambhīrodāracetasām iti ||     ||

likhitam idaṃ taṃtrarāja[ṃ] sarvvasattvā[r]thahetunā ||     ||

śriyo(!) stu samvat 781 ||     ||     ||     || samvat 1951 sāla māghavadi 9 śubham ||     ||     ||      || (fol. 14v3–6)

Microfilm Details

Reel No. A 140/16

Date of Filming not indicated

Exposures 16

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 05-02-2009

Bibliography


<references/>