A 140-4 Ḍākinīguhyasamayasādhanamālātantrarāja

From ngmcp
Jump to: navigation, search

Manuscript culture infobox

Filmed in: A 140/4
Title: Ḍākinīguhyasamayasādhanamālātantrarāja
Dimensions: 32.5 x 12 cm x 117 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 3/719
Remarks:

Reel No. A 140/4

Title Ḍākinīguhyasamayasādhanamālātantrarāja

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 32.5 x 12.0 cm

Folios 117

Lines per Folio 8

Foliation figures on the verso, in the upper left-hand margin under the abbreviation gu. sa. and in the lower right-hand margin under the word guru

Scribe Jīvaratna

Place of Deposit NAK

Accession No. 3/719

Manuscript Features

Excerpts

Beginning

oṁ namo bhagavatyai vajravārāhyai ||

namaḥ śrīvajrayoginyai śu(!)nyatākaruṇātmane ||
traidhātukasvabhāvāyai jvalatkalpāgnitejase ||
guruparvakramāmnāyasaṃpradāyaikagocaraṃ ||
sādhanaṃ vajrayoginyā vakṣye saṃkṣepataḥ paraṃ ||

ādau tāvat maṃtrī gurubuddhayor abhinnabhaktimānaso dṛḍhagṛhītabodhicittaḥ samyakprāptābhiṣekaḥ prakṛtiprabhāsvarātmakaṃ sarvadharma ity adhimucya svaparārthasaṃpadam āmukhīkarttu śmaśānādau vijane pradeśe sukumārāsanayogalīlayā praṇavapīṭhād āgatavadanaṃ samupaviśya tadanu kāyavākcittapariśuddhaye mādhvī go(‥)ṣṭīḥ trividhadvivyodakaṃ yathālabhaṃ paṃcapīyūṣasaṃyuktam arghapātre saṃsthāpya tryakṣaramantreṇābhimaṃtrya tenodakena vāmahastād ārabhya sarvāṃgapratyaṃgamaṃtrasnānaṃ kuryāt tenaiva pūjādravyaṃ ca prokṣayet || tadanantaraṃ || hāṁ yoṁ hrīṁ moṁ hreṁ hrīṁ huṁ huṁ phaṭ | ity etair mantrākṣarair vāmakarāṃgulīṣu saṃśodhya triśudddhim uccārayet || (fol. 1v1–8)

End

yathā vairocano nātha[s] tathā vajradharo guru(!)
yathākāśo mahārāgaṃ(!)jo vajradhamo(!) mahāmuni(!) ||<ref name="ftn1">Pāda d is unmetrical.</ref>
samantarājo yathā nāthas tathācāryaḥ pragīyate
tasmāt sarvaprayatnena vajrācāryamahāguruṃ
pracchannavarakānyāśaṃ nāvamanyā(!)ta(!) kadācana⟨ḥ⟩ |

punar apy uktaṃ ||

vajrapaṃjare guro[ś] cchāyāñ ca na laṃghayet patnīṃ ca pādukā †satatatyakaṃ† ||

ye laṃghayanti †saṃhāt† te narāḥ kṣuradhāriṇaḥ ||
svasiddho pi yadā siṣyo gurur ājñā[ṃ] na laṃghayet ||
iha loke bhavet kaṣṭa[ṃ] paraloke narake vaśet<ref name="ftn2">Pāda b is unmetrical.</ref>
māyāsāpaprayogeṇa mithyābhaktiprakāśanāt ||
kṣayakuṣṭhamahārogī jāyate narakādiṣu ||
evaṃ matvā sadā śiṣyo guro[r] bhaktiparāyaṇaḥ
sādhayed vipulāṃ siddhi[ṃ] guror ājñāṃ praṇayataḥ (!) || (fol. 117r2–7) <references/>

Colophon

samā[p]to yaṃ ḍākinīguhyasamayasādhanamālātaṃtrarāje(!)ti vipravaṃśaśrīvajrācāryajīvaratnena guyasamayasādhanamālātaṃtrarāja(!) likhitaṃ śubhaṃ bhūyāt ||

ye dharmmā hetuprabhā(!)vā hetus teṣāṃ ⟨s⟩ tathāgata[ḥ] hy avadat
teṣāṃ ca [yo] nirodha evaṃvādī mahāśrava(!)ṇam || (117r7–9) <references/>

Microfilm Details

Reel No. A 140/4

Date of Filming not indicated

Exposures 128

Used Copy Kathmandu

Type of Film positive

Remarks There are two exposures of fols. 3v–4r, 5v–6r, 32v–33r, 39v–44r, 43v–44r, 74v–75r, 76v–77r, 84v–85r and 114v–115r.

Catalogued by BK

Date 13-02-2009


<references/>