A 140-5 Hevajratantra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 140/5
Title: Hevajratantra
Dimensions: 28.5 x 7.6 cm x 65 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date: NS 988
Acc No.: NAK 5/96
Remarks:


Reel No. A 140-5 Inventory No. 23773

Title Hevajratantra

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 28.5 x 7.6 cm

Folios 66

Lines per Folio 5

Foliation figures in the middle left-hand margin while the abbreviation hevajra (only on fol. 1) is written in the upper left-hand margin of the verso

Date of Copying NS 988

Place of Deposit NAK

Accession No. 5/96

Manuscript Features

The text contains many scribal errors.

There are two exposures of fols. 46v–47r and there are three exposures of fols. 58v–59r.

Excerpts

Beginning

❖ oṁ namaḥ śrīvajrāya ||     ||

evaṃ mayā śrutam ekasmin samaya(!) bhagavān sarvvatathāgata[ḥ] kāyavākci⟨r⟩ttavajrayo[ṣI]dbhageṣu vijahāra⟨ḥ⟩ || tatra bhagavān āha || sarvvatathāgatakāyavākcittahṛda[ya]bha(ṭṭā)ra†prakaṃraṃ† guhyāti[gu]hyakaraṃ || aho vajragarbha sādhu sādhu mahākṛpā(!) mahābodhisatvasya vajrasatvasya mahāsatvasya hṛdayahevajrāsa(!)khyaṃ śṛṇu || (1v1–4)

End

mūrasa[ṃ]vikasitaśī(!)tasamarasaṃyuvatim acaritalālitaṃ caracilāsinīvikamalaṃ kṛtaṃ || śrīmaho⟨||    ||⟩dyāpinījo(!)ginī yoginīkṛtaṃ || mudraṇaṃ mantrāṇām aprakāśya yataḥ śrīyoginyāḥ hṛdayodghaṭitaṃ guhyāguhyamahāratnaspaṭakaṃ || śrīherukaṃ nāma yoginījālapañjaraṃ samāptam iti ||     ||

na jñātaṃ yena hevajraṃ sarvatantraṃ niru[r]ttara[ṃ]

ye na jānanti hevajraṃ sarvatantraṃ niru[r]ttaraṃ ||

siddhikāṅkṣiṇo bhrāṃtyā bhramanti bhavacakrake ||     || (fol. 65v2–66r1)

Colophon

iti dvātriṃśatkalpoddhṛtakalpadvayātmakamahātantrarāje śrīhevajraḥ(!)ḍākinījālasaṃbaramahā⟨||     ||⟩tantarājaḥ samāptaḥ ||     ||

ye dharmmā hetuprabhā(!)vāḥ

hetus teṣāṃn(!) tathāgataḥ hy avadat

teṣāṃ(!)ñ ca yo gi(!)nirodha

evaṃvādi(!) mahāśrava(!)maṇaṃ(!)ḥ ||     ||

śubhasaṃvat 988 miti phā[l]guṇakṛṣṇa 13 (fol. 66r1–3)

Microfilm Details

Reel No. A 140/5

Date of Filming not indicated

Exposures 70

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 13-02-2009

Bibliography