A 140-7 Caṇḍamahāroṣaṇatantra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 140/7
Title: Caṇḍamahāroṣaṇatantra
Dimensions: 23.5 x 7.5 cm x 98 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 4/342
Remarks:


Reel No. A 140-7 Inventory No. 14324

Title Caṇḍamahāroṣaṇatantra

Remarks a.k.a Kallavīratantra

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 23.5 x 7.5 cm

Folios 98

Lines per Folio 5

Foliation figures in the lower right-hand margin on the verso

Scribe Yogamān Vajrācārya ?

Date of Copying NS 1016

Place of Deposit NAK

Accession No. 4/342

Manuscript Features

There are two exposures of fols. 2v–4r, 5v–6r, 10v–11r, 16v–17r, 19v–20r, 23v–24r, 27v–28r, 30v–31r, 49v–50r, 64v–65r, 68v–69r, 80v–81r and four exposures of fols. 21v–22r.

Excerpts

Beginning

oṁ namaś caṇḍamahāroṣaṇāya ||

evam mayā śrutam ekasmin samaya(!) bhagavān vajrasatvaḥ sarvatathāgatakāyavākcittahṛdayavajradhātvīśvarībhage vijahāra ||

anekaiś ca vajrayogiyoginīgaṇaiḥ || tad yathā || śvetācalena ca vajrayogiṇa(!)ḥ || pītācalena ca vajrayogiṇa(!)ḥ raktācalena ca vajrayogiṇa(!)ḥ || śyāmācalena ca vajrayogiṇa(!)ḥ || mohava(jryā) ca vajrayoginyā || piśunava(jryā) ca vajrayoginyā || rāgavajryā ca vajrayoginyā || īrṣṣyāvajryā ca vajrayoginyā || evam pramukhair yogiyoginīkoṭiniyutaśatasahasraiḥ atha bhagavān vajrasatvaḥ kṛṣṇācalasamādhiṃ samāpadyate mudrā jahāra: ||

bhāvābhāvavinirmuktaś caturānandaikatatparaḥ ||<ref name="ftn1">Pāda b is unmetrical.</ref>

niṣprapañcasvarūpo haṃ sarvasaṃkalpavarjitaḥ ||

māṃ na jānanti ye mūḍhāḥ (sarveṣu vapuṣI) sthitaṃ ||

teṣām ahaṃ hitārthāya pañcākāreṇa sasthitāḥ (!) (fol. 1v1–2r5)

End

siddhyate (!) tatkṣaṇād eva yogī bhāvanā pariniṣṭhitā ||<ref name="ftn2">Pāda b is unmetrical.</ref>

evaṃ śvetācalādiś ca bhāvayed gā(ḍha)yatnataḥ ||

bījenāpi vinā dhyāyā (!) ekacittaṃ samāhitaḥ |

piban bhuṃjan svapan (‥ ‥n) gaccha[n] sthitaṃ (!) cetann api ||

sarvāvasthāsthito yogī bhāvayed devatākṛtiṃ ||

athavā kevalaṃ saukhyaṃ yoginīnandananditaṃ ||

tāvad vibhāvayed gāḍhaṃ yāvad visphuṭatāṃ vrajet ||

gate tu prasphuṭe yogī mahāmudre sa siddhyati || (fol. 97r4–97v3)

Colophon

itya(!) kallavīrākhyaśrīcaṇḍamahāroṣaṇatantre devatāsādhanapaṭalaḥ pañcaviṃśa⟨||    ||⟩titamaḥ || ❁

idam avocad bhagavān śrīvajrasattvas te ca yoginīgaṇā bhagavato bhāṣitam abhyanandann iti ||

itya(!) kallavīraṃ nāma śrīcaṇḍamahāroṣaṇatantraṃ samāptam ||     ||

ye dharmā hetu prabhavā

hetu[s] teṣāṃ tathāgata[ḥ]⟨||⟩ hy avadat

teṣāṃ ca yo nirodha

evaṃvādi(!) mahāśramaṇaḥ ||

naipāladeśe sthitakāṃtipuryāṃ

śrīratnakīrttivihāranāmnā ||

śrīvajrācāryayogamānvilāsāt

likhāpi (!) tantraiḥ (!) kallavīrākhye ||<ref name="ftn3">pādas b, c and d are unmetrical.</ref>

dānapati asaṃṭolahiti maṃgala jeyā tulādhara dhijamān siṃha bhātṛ buddhimān siṃhayāta thva pustaka coyā viyā jula || śubha saṃvat 1016 śrāvaṇaśukla 14 roja 4 sasidhayakā || (97v3–98r5)

Microfilm Details

Reel No. A 140/7

Date of Filming not indicated

Exposures 117

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 13-02-2009

Bibliography


<references/>