A 140-8 Kṛṣṇayamāritantra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 140/8
Title: Kṛṣṇayamāritantra
Dimensions: 28.5 x 9 cm x 35 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 5/5
Remarks:


Reel No. A 140-8 Inventory No. 35749

Title Kṛṣṇayamāritantra

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 28.5 x.9.0 cm

Folios 35

Lines per Folio 5

Foliation figures in the middle right-hand margim and lettres in the middle left-hand margin on the verso

Scribe Viśvānanda

Date of Copying NS 955

Place of Deposit NAK

Accession No. 5/5

Manuscript Features

śrīmannaipālike varṣe, vāṇaviśikhanandane |

māse chaitre site pakṣe, pū(!)rṇamāśyāṃ śubhe dine ||, (Fol. 25v1–2, exp.42 ll. 1–2)

In the second pāda of the aforementioned stanza, vāṇaviśikhanandane is written for the date. But the common use of the nandana is nanda which indicates the number 9.

There are two exposures of fols. 17v–18r, 30v–31r, 32v–33r and 34v–35r

Excerpts

Beginning

oṁ namaḥ śrīkṛṣṇayamāraye ||      ||

evaṃ mayā śrutam ekasmin samaye bhagavān sarvatathāgatakāyavākcitta,sarvavajrayoṣidbhageṣu vijahāra ||

mohavajrayamāriṇā ca | piśunavajrayamāriṇā ca |, rāgavajrayamāriṇā ca |, īrṣyāvajrayamāriṇā ca |, dveṣavajrayamāriṇā ca |, mudgaravajrayamāriṇā ca |, daṇḍayamāriṇā ca |, padmayamāriṇā ca |, khaḍgayamāriṇā ca |, vajracarcikayā ca |, vajravārāhyā ca |, vajrasarasvatyā ca |, vajragauryyā ca || evaṃ pramukhair mahāyamārisaṃghaiḥ ||, atha khalu bhagavān vajrapāṇir vajrasatvaṃ, sarvatathāgatādhipatim āmantrayāmāsa ||, (fol. 1v1–5)

End

bhagavaty abhisaṃbuddhya mahati (!) bhayāni anekāni mālabalasaṃhitāni, u||ddhūlitāni, bhagavato mahāmuner, bodhi(!) ghāṭayituṃ, tasmin samaye māraparājayaṃ nāma samādhiṃ samāpadya, bhagavatā mahāyamārikrodhaṃ svakāyavākcittavajrebhyo niścāritavān || niścāryya vajrapāṇiṃ bhagavān mahāmunir ājñāpayati sma ||, tvaṃ vajrapāṇe imaṃ yamārikrodharūpaṃ mahāvajrabhairavakāyaṃ, samādhāya mārān nāgān, surā[n] devān, yakṣān, rākṣasān, trāśaya bhīṣaya mārayety uktaṃ tāsyā[ṃ] velāyāṃ mayā bhagavataḥ sakāśāc chrutaṃ ekakṣaṇena gṛhītaṃ avadhāritaṃ saṃgītitaṃ suṣṭhu sādhu ca cittam utpāditaṃ bhavati ||      || (fol. 34v3–35r3)

Colophon

iti kṛṣṇayamārimahātantre kāyavākcittapaṭalo ʼṣṭādaśamaḥ(!) ||       ||

idam avocat mahāgu⟨||     ||⟩hyakādhipatir vajrakulapraṇetā narakuvalasya saṃpannatāmahāta⟨||     ||⟩ntrarāja(otri)yānavinirggataḥ sapādalakṣād uddhṛtaḥ samāptaḥ ||       ||

ye dharmmā hetuprabhavā,

hetus teṣāṃ tathāgataḥ⟨||⟩, hy avadat

teṣāṃ ca yo nirodha

evaṃvādī mahāśramaṇaḥ ||       ||

śrīmannaipālike varṣe, vāṇaviśikhanandane |

māse chaitre site pakṣe, pū(!)rṇamāśyāṃ śubhe dine ||,

śrīviśvānandanāmeya(!)ṃ, yamāritanta[ṃ] lekhayet (!) |,

tadā yathā bhaved bhavya,m astv idāni(!)ṃ jagac chubhaṃ ||      || (fol. 35r3–35v2)

Microfilm Details

Reel No. A 140/8

Date of Filming not indicated

Exposures 42

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 12-02-2009

Bibliography