A 140-9 Hevajratantra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 140/9
Title: Hevajratantra
Dimensions: 27.5 x 12.5 cm x 51 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 4/6
Remarks:


Reel No. A 140-9 Inventory No. 23776

Title Hevajratantra

Subject Bauddha Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 27.5 x.12.5 0 cm

Folios 51

Lines per Folio 7

Foliation figures in the middle right-hand margin of the verso while the abbreviation heva. is written in the upper left-hand margin on the same side

Scribe Śrīvajrācārya Ratnamuni

Date of Copying NS 1001

Place of Deposit NAK

Accession No. 4/6

Manuscript Features

There are two exposures of fols. 1r and 2v–3r.

nirmāṇacakre padmaṃ ctur(!)ṣaṣṭidalaṃ 64 dharmacakre aṣṭadalaṃ 8 saṃbhogacakre ṣoda(!)śadalaṃ 16 mahāsuṣa(!)cakre dvādaśadalaṃ 32 cakrasaṃkhyākramena(!) vyavasthāpana(!)

Excerpts

Beginning

❖ namaḥ śrīvajrāya || ❁ ||

evaṃ mayā śrutaṃm(!) ekasmin samaye bhagavān sarvvatathāgata[ḥ] kāyavākcittahṛdayavajrayoṣidbhageṣu vijahāra || tatra bhagavān āha || sarvatathāgatakāyavākcittahṛdayaṃ bhaṭṭārakaṃ guhyātiguhyataram iti || aho vajragarbha sādhu sādhu mahākṛpā || mahābodhisatvo bodhibodhisatvasya vajrasatvasya mahāsatvasya samayasatvasya jñānasatvasya hṛdayaṃ hevajrākhyaṃ śṛṇu ||

vajragarbha uvāca ||

vajrasatvaṃ bhavet kasmāt samayasatvaṃ bhavet kathaṃ ||<ref name="ftn1">Pāda b is unmetrical </ref>

mahāsatvaṃ bhavet kena kathayantu bhavān mayī(!) || (1v1–7)

End

mūrasaṃvikasitasitasamarasaṃyuvatimanacaritavyalitaṃ || cara vilāsinīvimalakamalakṛtaṃ || śrīmodyāpinīyogiyoginīkṛtaṃ || mudraṇatantrāṇām aprakāśya yataḥ śrīyoginyā || hṛdayodghaṭitaguhyād guhyamahāratnapaṭakaṃ śrīrukanāmayoginījārapañjaraṃ samāptam iti || ❁ ||

na jñātaṃ yena hevajraṃ sarvatantraṃ niruttaraṃ ||

ye na jānanti hevajraṃ sarvatantraṃ niruttaraṃ ||

siddhikā(!)kṣiṇo bhrāṃtyā bhramanti bhavacakrake || ❁ || (fol. 50v3–51r1)

Colophon

iti dvātriṃśatkalpodṛtakalpadvayātmakamahātantrarājaśrīhevajraḍākinījālasambare mahātantrarāje(!) samāptaḥ || ❁ ||

ye dharmmā(!)tyādi || ❁ ||

yadi śuddham vām(!) aśuddham vā lekhako doṣa(!) na dīyate || ❁ ||

śubhasamvat 1001 mti (!) jyeṣṭhakṛṣṇayā 9 sa likhitam nepālakāṣṭhamaṇḍapa,mahānagare tadamūramahāviṃhmarayā,pākopuṣulidyāmapūrvvagṛhe kṣuyā śrīvajradeviyā(spavaka) śrīvajrācāryyaratnamuni (ṅlāsālubhūspākaraṇe spākapālā saconāvelasa dharmmacittajuyāṅo (dhva)śrī3hevajratantra coyāṅo tayā jula thva puṣṭaka sunānaṃ lobhayā yamadū, nidānayā ye mola, nidāne yātasā, thva śrīhevajratantrasalhānātako āśīrvādalpa iṅo jula śubhaṃ || ❁ || śubha maṃgalaṃ bhavantu sarvadā kāle śubhaṃ || ❁ || (fol. 51r1–51v1)

Microfilm Details

Reel No. A 140/9

Date of Filming not indicated

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 11-02-2009

Bibliography


<references/>