A 1400-15 Raghuvaṃśa

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1400/15
Title: Raghuvaṃśa
Dimensions: 20.5 x 9.2 cm x 37 folios
Material: paper?
Condition: damaged
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 6/4528
Remarks:


Reel No. A 1400-15 Inventory No. 100361

Title Raghuvaṃśa-saṃjīvanīṭīkā

Remarks a commentary on Raghuvaṃśa by Mallinātha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete

Size 20.5 X 9.2 cm

Folios 35

Lines per Folio 12–14

Foliation Marginal title in left top corner and figures in top right-hand corner of the verso under the abbreviation ra. s. ṭī saṃ.

Place of Deposit NAK

Accession No. 6/4528

Manuscript Features

Available folios 20-24,26-41,44-59=37

Excerpts

Beginning

. . . sa kumāro ʼjas tasyā iṃdumatyā rakṣārthaṃ

analpayodhaṃ vahusubhaṭaṃ piturāgataṃ pitryaṃ |

āptamityarthaḥ ||

sacivanādiśya ājñāpyatāṃ pārthiva vāhinīṃs tadājasena dhvajinī vāhinīsenetyamaraḥ ||

bhāgīrathīmuttaraṃśoṇaḥ śoṇākhyonada iva pratyagrahīt abhiyuktavān || 31 || (fol. 20r1–3)

«Sub: Colophon:»

iti śrī padavākyapramāṇa pārāvārīṇa śrī mahopādhyāya kolacala (!) mallinātha sūriviricitāyāṃ raghuvaṃśa vyākhyāyāṃ saṃjīvinī samākhyāyāṃ saptamaḥ sargga (!) || (fol. 26v1–3)

iti śrī ma /// (fol. 51r15)

End

raghviti || || raghuvaṃśasya pradīpena prakāśena apramitatejasā tena rāmeṇa rakṣāgṛhagatāḥ sūtikāgṛhavarttamānādīpāḥ pratyadiṣṭāḥ prativaddhāivāvabhavan || mahādīpa samītapena (!) ʼlpādīpāḥ sphuraṃtītibhāvaḥ || 69 || rātryeti || || /// todarī garbhamocanā kṛśodarī mātā śayyāgatena rāmeṇa saika /// ghopahārastena śaradikṛśā jānhavī (!) gaṃgeva vṛ /// rājñopatyaṃ (!) (fol. 59v8–13)

Colophon

Microfilm Details

Reel No. A 1400/15

Date of Filming 28-08-1991

Exposures 38

Used Copy Kathmandu

Type of Film positive

Catalogued by JU

Date 12-12-2003

Bibliography