A 1400-18 Śiśupālavadha

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 1400/18
Title: Śiśupālavadha
Dimensions: 21.5 x 10.2 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kāvya
Date:
Acc No.: NAK 6/4517
Remarks:


Reel No. A 1400-18 Inventory No. 102615

Title Śiśupālavadha

Author Māgha

Subject Kāvya

Language Sanskrit

Manuscript Details

Script Devanagari

Material Indian paper

State incomplete,damaged

Size 21.5x10.2 cm

Folios 20

Lines per Folio 9

Foliation figures on the verso

Place of Deposit NAK

Accession No. 6/4517

Manuscript Features

Excerpts

Beginning

/// mīra śiśiramirassu vasatāmsatāṃ ||

jabanikānikā[[ma]]sukhinām || (!)

vilartti (!) janayan nayaṃ mudamayāmapāyadhavalābalāhak (!) tatā || 54 ||

maitryādicittaparikarmavidovidhāyak (!)

te ʼnyaprahāṇam iha[[la]]bdhasarojayogāḥ ||

khyātiṃ ca satyapruṣānyatayādhigamya

bāṃchaṃti tām api samādhilato (!) niroddhuṃ || 55 || (exp. 1:1–3)

«Sub: Colophon:»

iti śrīśiṣupālavadhe mahākāvye māghakṛtau ‥ke kusumakrīḍānāma saptamaḥ sargaḥ (exp. 6b:3)

iti śrīśiśupālavadhe mahākāvye māghakṛtau jalakrīḍāvarṇano (!) nāmāṣṭamaḥ sargaḥ || (exp. 12b:8–9)

End

tadavitatham avādīryan mamatvaṃ priyeti

priyajana paribhuktaṃ yadukūlaṃ (!) dadhānaḥ ||

mada/// vasatimāgāḥ kāmināṃ maṃḍanaśrīr

vrajati hi saphalatvaṃ vallabhālokanena || 33 ||

navanakha padamaṃgaṃ gopayasyaśrukena (!)

svagayasi punaroṣtḥaṃ pāṇinādaṃtadaṣtḥaṃ ||

pratidiśam aparastrī saṃgaśaṃsī visarpanna . . . (exp. 21:7–9)

Microfilm Details

Reel No. A 1400/18

Date of Filming 28-08-1991

Exposures 21

Used Copy Kathmandu

Type of Film positive

Catalogued by JU

Date 13-12-2003

Bibliography