A 1400-22 Amarakośa

From ngmcp
Jump to: navigation, search

Template:IP

Manuscript culture infobox

Filmed in: A 1400/22
Title: Amarakośa
Dimensions: 22.7 x 10.2 cm x 3 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Kośa
Date:
Acc No.: NAK 6/3821
Remarks:


Reel No. A 1400/22

Inventory No. 90045

Title Amarakośa (prathamakāṇḍa)

Remarks

Author Amarasiṃha

Subject Kośa

Language Sanskrit

Text Features collection of grammatical works etc

Manuscript Details

Script Devanagari

Material paper

State incomplete

Size 23 x 10 cm

Binding Hole

Folios 3

Lines per Folio 7

Foliation numeral in both margins of verso side

Place of Deposit NAK

Accession No. 6-3821

Manuscript Features

Excerpts

Beginning

śrī gaṇeśāya namaḥ ||
yasya jñānadayāsiṃdho ragādhasyānaghā guṇāḥ ||
sevyetāmakṣayo dhīrāḥ saḥ śriye cā mṛtāya ca || 1 ||
samāhṛtyānya tantrāṇI saṃkṣiptai pratisamskṛtaiḥ ||
sampūrṇamucyate vargaināmaliṃgānuśāsanam || 2 ||
prāyaso eupabhedena sāhacaryyācca kutracit ||
strīpunnapuṃsakaṃjñeyaṃ tadviśeṣa vidhekvacit || 3 ||
bhedākhyānāyadvandvau naikaśeṣo naśaṃkaraḥ ||
kṛtotra bhinna liṃgānāṃ manuktānāṃ kramādṛte || 4 ||
(fol. 1v1–6)

End

viśvaṃbharaḥ kaiṭabhajidvidhuḥ śrīvatsalāṃchanaḥ ||
vāsudevosya janaka sa evānaka dundubhiḥ || 22 ||
valabhadraḥ pralaṃvaghnovaladevo cyutāgrajaḥ ||
revatīramaṇo rāmaḥ kāmapālo halāyudhaḥ || 23 ||
nīlāmvaro rauhiṇeyastā lāṃkobhuśalihalīḥ ||
saṃkaṣa(!)ṇaḥ sīrapāṇī kālindī bhedanovalaḥ || 24 ||
madano manmathomāraḥ pradhyumno mīna ketanaḥ ||
ka ndarpo darpako --------------------------------- ///
(fol. 3v2–7)

Colophon

(fol. )

Microfilm Details

Reel No. A 1400/22

Date of Filming

Exposures

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by JU

Date 12-06-2004