A 141-10 Caṇḍamahāroṣaṇatantra

From ngmcp
Jump to: navigation, search

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 141/10
Title: Caṇḍamahāroṣaṇatantra
Dimensions: 17 x 9.5 cm x 11 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Bauddha; Tantra
Date:
Acc No.: NAK 3/768
Remarks:


Reel No. A 141-10 Inventory No. 14327

Title Caṇḍamahāroṣaṇatantra

Subject Bauddha Tantra

Language Sanskrit

Reference SSP, p. 44a, no. 1912

Manuscript Details

Script Devanagari

Material paper

State complete

Size 17.0 x 9.5 cm

Folios 11

Lines per Folio 5

Foliation figures in upper left-hand and lower right-hand margin of the verso

Date of Copying

Place of Deposit NAK

Accession No. 3/768

Manuscript Features

Scribble errors.

Excerpts

Beginning

oṃ namo śrī candramahārokhanāyaḥ (!) || ||

athāta[ḥ] śṛnu(!) vṛtāta(!) tantrarājas tu rājyaśvaraśrīsiddhikaraviraºº nuirggaºº tantracandre mahārokhanaṃ || prathamaṃ tāvat mantri dhyānāraya(!)

ekabṛkṣaśmaśāna (!) vā śu(!)nyāgāre ca sarvadā⟨ḥ⟩

atha mirikūharahagvareṣu nadīti(!)reṣu, sagamyaṣuya kaliṃgyaṣu,

guhāyāṃ vā sādhayat mantrī mahādhiyaṃ prathama[ṃ] tāvat gurubuddhabodhisattvān , trisaranagamanādikaṃ kṛtvā hṛṣṭacittaṃ muharet || (fol. 1v1–2r4)

End

sālivirahito yā yogi mantra subuddhyān maṃtra subudhyā candro vyāsisuyarasya niva joḥ ||

gijogaviśuddhyā ca bhakṣā bhojana cikajyayat ||

sapūrṇna hastaṃ citta na rāgārāgavivarjitaḥ ||

akṣobhyamudrāte sarvatasmād akṣobhyamaurinaṃ ||〇|| (fol. 10v2–11r2)

Colophon

iti vidhikaraviradhṛta, śrīcaṇḍamahārokhanasamāptaḥ ||❁|| tyañcasārikoṭijāpajantranabhavat sidhidevatākāramūrttibhiḥ ||

saptakoṭijāpena jāyate khecalipadeḥ ||〇|| (!) (fol. 11r3–11v1)

Microfilm Details

Reel No. A 141/10

Date of Filming none

Exposures 15

Used Copy Kathmandu

Type of Film positive

Catalogued by MS/RA

Date 13-01-2009

Bibliography